________________
१०३१
ऽध्यायः] भगवन्मन्त्रविधानवर्णनम्।
लभेताऽऽयुः शतसमा दुःखरोगविवर्जितम् । विवाहकामी षण्मासं जपेन्नित्वं जितेन्द्रियः॥१६७ आज्यहोमी सहस्रन्तु लभेत्कन्यां सुलक्षणाम् । सम्पत्कामी जपेन्नित्यं वत्सरन्तु सहस्रशः ॥१६८ साज्यैश्च व्रीहिभि)मो सहस्रं श्रियमानुयात् । राज्यमिन्द्रपदं वापि शिवत्वं ब्रह्मतामपि ।।१६६ बहुकालं विल्वपत्रैः कमलेर्वा जपेन्मनुम् । जुहुयाच जपेन्नित्यं तत्तत्प्राप्नोत्यसंशयम् ।।२०० यं यं कामयते चित्ते तत्र तत्र नृपोत्तम !। जुहुयान्मालतीपुष्परयुतं विजितेन्द्रियः ॥२०१ तां तां सिद्धिमवाप्नोति पदं चाप्नोति वैष्णवम् । द्वादशार्णन मनुना पक्षे पक्षे द्विजोत्तमः ।।२०२ द्वादश्यां पूजयेद्विष्णु कोमलै स्तुलसीदलैः । विष्णुतुल्य वपुः श्रीमान् ! मोदते परने पदे ।।२०३ द्वादशार्णमनोरेवंविधानं प्रोच्यते नृप!। अद्य ते सम्प्रवक्ष्यामि षडक्षरमनोरिदम् ।।२०४ विधानं सर्वफलदं जन्ममृत्युविकृन्तनम् ।
नमो विष्णवे चेति षडक्षर मुदाहृतम् ।।२०५ पूर्ववत्प्रणवस्यार्थ नमःशब्द उदाहृतः । व्याप्तत्वाद्वथापकत्वाच्च विष्णुरित्यभिधीयते ॥२०६ सदैकरूपरूपत्वात् सर्वात्मत्वाद्विभुत्वतः ।