________________
१०३०
वृद्धहारीतस्मृतिः। [तृतीयोमन्त्रार्णानि तु विन्यस्य क्रमेणैव नृपोत्तम ! अचक्राय विचक्राय सुचक्राय तथैव च ॥१८६ तथा त्रैलोक्यचक्राय महाचक्राय वै तथा। असुरान्तकचक्राय स्वहान्तं प्रणवादिकम् ॥१८७ हृदयादिषडङ्गेषु यथाशास्त्रं प्रयोजयेत् । क्षीराब्धौ शेषपर्यङ्के समासीनं श्रिया सह ॥१८८ नीलजीमूतसङ्काशं तप्तकाञ्चनभूषणम् । पीताम्बरधरं देवं रक्ताब्जदललोचनम् ।।१८६ दीर्घश्चतुर्भिर्दोभिश्च सर्वाभरणभूषितैः । शङ्खचक्रगदाशान् विभ्राणं परमेश्वरम् ॥१६० नानाकुसुमसम्बद्धनीलकुन्तलशीर्षजम् । श्रीवत्सकौस्तुभोरस्कं वनमालाविभूषितम् ॥१६१ समाश्लिष्टं श्रिया दिव्या पाया पद्महस्तया। स्तूयमानं विमानस्थैर्देवगन्धर्वकिन्नरैः ।।११२ मुनिमिः सनकाद्यैश्च सेवितञ्च सुरर्षिभिः । एवं ध्यात्वा हरिं नित्यं जपेन्मन्त्रं समाहितः ॥१६३ अर्चयित्वा हृषीकेशं सुगन्धकुपुमैः सदा । शालपामादिकस्थावर्चऽमानं जपेद् बुधः ॥१६४ जपित्वा दशसाहस्रं यावज्जीवं समाहितः । वैष्णवं पदमाप्नोति पुनरावृत्तिवर्जितम् ॥१६५ आयुष्कामी जपेन्नित्यं वत्सरं विजितेन्द्रियः। संख्या द्वादशसाहस्र होमं तिलसहस्रकम् ॥१६६