________________
ऽध्यायः] भगवन्मत्रविधानवर्णनम् । १०२६
द्वादशाणं सकृज्जप्त्वा सर्वपापैः प्रमुच्यते । ब्रह्महत्यादिपापानि तत्संसर्गकृतानि च ॥१७६ द्वादशाणं मनोर्जप्तु देहत्यग्निरिवेन्धनम् । सर्वसौभाग्यसुखदं पुत्रपौत्राभिवर्द्धनम् ॥१७७ सर्वकामप्रदं नृणामायुरारोग्यवर्द्धनम् । देवत्वममरेशत्वं शिवब्रह्मत्वमेव च ।।१७८ द्वादशार्ण मर्नु जप्त्वा समाप्नोति न संशयः । दुराचारोऽपि सर्वाशी कृतघ्नो नास्तिकोऽपि वा ॥१७६ द्वादशार्णमर्नु जप्त्वा विष्णुसायुज्यमाप्नुयात् । प्रजापतिः कश्यपश्च मनुः स्वायम्भुवस्तथा ॥१८० सप्तर्षयो ध्र वश्चैते ऋषयस्तस्य कीर्तिताः । वशिष्ठः कश्यपोऽत्रिश्च विश्वामित्रश्च गौतमः ॥१८१ जमदग्निर्भरद्वाजस्त्वेते सप्तमहर्षयः।। भगवान् वासुदेवो वै देवतास्य प्रकीर्तितः ॥१८२ छन्दश्च परमा दैवी गायत्री समुदाहृता । साधकानां सदा राजन् कामुधेनुरितीरितः ॥१८३ दशाङ्गुलीषु तलयोादशार्णानि विन्यसेत् । पदैश्चतुर्भिरङ्गेषु विन्यसेत्तदनन्तरम् ॥१८४ चतुरङ्गेषु विन्यस्य मन्त्रेणोत्तरयोद्वयोः । मूास्यनेत्रयोर्नासाकर्णयोर्भुजयो स्तथा । हृदि कुक्षौ तथा गुह्ये ऊर्वोर्जान्वोश्च पादयोः ॥१८५