________________
[हतीयो
१०२६
वृद्धहारीतस्मृतिः। दूर्वाभिर्जुहुयात्तद्वल्लभेद्भुमिमभीप्सितम् । राज्यकामो जपेन्नित्यं षङई व्ययुतं तथा ॥१४४ सहस्र जुहुयान नित्यं पायसं घृतमिश्रितम् । चक्रवर्ती भवेत् सद्य पद्माभत्तुः प्रसादतः ॥१४५ द्वादशाब्दं जपेदेवं सततं विजितेन्द्रियः। आत्महोमो तु यो नित्यभिन्द्रत्वं लभते न रा१४६ लक्षञ्जपेव यो नित्यं त्रिंशद्वर्ष जितेन्द्रियः । ब्रह्मत्वं वा शिववं वा समाप्नोति न संशयः ॥१४७ यावज्जीवं तु यो नित्यमयुतं सुसमाहितः। सहस्रं वा शतं वापि होतव्यं वह्निमण्डले ॥१४८ आज्येन चहगा वापि तिलैर्वा शर्करान्वितैः । पमै वा बिल्वपत्रे वा समिद्भिः पिप्पलस्य वा। कोमलैस्तुलसोपत्रैरर्चयित्वा सनातनम् ॥१४६, अनन्तविहगेशानां क्षिप्रमन्यतमो भवेत् । किमत्र बहुनो तेन सर्वसिद्धिप्रदो नृणाम् ॥१५० श्रीमदटाक्षरो मन्त्री नित्यप्रियतमो हरेः। आसीनो वा शयानो वा तिष्ठन्धा यत्र कुत्रचित् ॥१५१ जपेदष्टाक्षरं मन्त्रं तस्य विष्णु प्रसीदति । संस्नातः सर्वतीर्थषु सर्वयज्ञेषु दीक्षितः ॥१५२ अभितः सर्वदेवानां यो जपेत्सततं मनुम् । ब्रह्मघ्नो वा कृतघ्नो वा महापापयुतोऽपिवा ॥१५३