________________
मायः] भगवन्मन्त्रविधानवर्णनम्। १०२५
एवं ध्यात्वा हरिं नित्यं जपेत्प्रयतमानसः । स्नातः शुक्लाम्बरधरः कृतकृत्यो यथाविधि ॥१३३ .----... धृतोद्ध पुण्डदेहश्च पवित्रकर एव च । शुचिः कृष्णाजिनासीनः प्राणायामी च न्यासकृत् ।।१३४ शङ्खचक्रगदाखड्गशाङ्गपद्मान्यनुक्रमात् । ताक्ष्यश्च वनमालाञ्च मुद्रा अष्टौ प्रपूजयेत् ।।१३५ पश्चात् ध्यात्वा जगन्नाथं मनसैवार्चयेद्विभुम् । गन्धपुष्पादि सकलं मन्त्रेणैव निवेदयेत् ॥१३६ अनेनाभ्यर्चितो विष्णुः प्रीतो भवति तत्क्षणात् । अयुतं वा सहस्रं वा त्रिसन्ध्यासु जपेन्मनुम् । विष्णोः समानरूपेण शाश्वत पदमाप्नुयात् ॥१३७ आयुष्कामी जपेन्नित्यं षण्मासं नियतेन्द्रियः । अयुतं तु जपेन्मन्त्रं सहस्रं जुहुयात् घृतम् ।।१३८ आयुनिरामयं सम्पद्भवेद्वषेशताधिकम् । विद्याकामी जपेद्वषं त्रिसन्ध्यास्वयुतं मनुम् ।।१३६ जुहुयाद्विमलैः पुष्पैः सहस्रं नियतेन्द्रियः। अष्टादशानां विद्यानां भवेद् व्याससमो द्विजः ॥१४० विवाहार्थी जपेन्नित्यमेवं वर्षचतुष्टयम् ॥१४१ राजहोमी सहस्रं तु लभेत्कन्यां सुशोभिताम् । सम्पत्कामी जपेन्नित्यं त्र्ययुतं वत्सरत्रयम् ॥१४२ पद्म पद्मपत्रैर्वा तथा होमी श्रियं लभेत् । भूकामी तु जपेन्नित्यं वत्सरं विजितेन्द्रियः ॥१४३