SearchBrowseAboutContactDonate
Page Preview
Page 485
Loading...
Download File
Download File
Page Text
________________ १०२४ वृद्धहारीतस्मृतिः। [तृतीयो नासिकायां तथाक्ष्णोश्च श्रोत्रयोरानने तथा । कण्ठे च स्तनयो भौ गुह्ये च तदनन्तरम् ।।१२२ अचक्राय विचक्राय सुचक्राय तथैव च। .. ज्वालामहासुचक्राय त्रैलोक्याय तदन्तरम् ।।१२३ आधारकालचक्राय दशदिक्षु यथाक्रमम् । स्वाहान्तं प्रणवाद्यन्तं न्यसेञ्चक्राणि वैष्णवः ॥१२४ एवन्न्यासविधिं कृत्वा पश्चाद्धयानं समाचरेत् । हृदये प्रतिमायां वा जले सवितृमण्डले ॥१२५ बढौ च स्वण्डिले वाऽपि चिन्तयेद्विष्णुमव्ययम् । बालार्ककोटिसहाशं पीतवस्त्रं चतुर्भुजम् ।।१२६ पद्मपत्रविशालाक्षं सर्वाभरणभूषितम् । चक्रमजं गदां शाकं चतुर्दोमि तं तथा ॥१२७ श्रीभूमिसहितं देवमासीनं परमासने। तत्र चाधारशक्याचमाधः सूरिभिधृतः ॥१२८ दिव्यरत्नमये पीठे पजेदले शुभे । तत्कर्णिकोपरितले तप्तकाञ्चनसन्निभे ॥१२६ - देवीभ्यां सहितं तस्मिन्नासीनं पङ्कजासने । चिन्तयेद्दक्षिणे पायें लक्ष्मी काञ्चनसन्निभाम् ॥१३० पद्महस्तविशालाक्ष्मी दुकूलवसनां शुभाम् । व.मे दूर्वादलश्यामा विचित्राम्बरभूषिताम् ।।१३१ चिन्तयेद्धरणी देवीं नीलोत्पलधरां शुभाम् । माहिष्यष्ट(श्च)दलानेषु चिन्तयेद्धृतचामराम् ॥१३२
SR No.032668
Book TitleSmruti Sandarbh Part 02
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages696
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy