SearchBrowseAboutContactDonate
Page Preview
Page 484
Loading...
Download File
Download File
Page Text
________________ भगवन्मन्त्रविधानवर्णनम् । दास्यमेव हरेर्मोक्षं दास्यमेव परं तपः । ब्रह्माद्याः सकला देवा वशिष्ठाद्या महर्षयः । काङ्क्षन्तः परमं दास्यं विष्णोरेव यजन्ति तम् ॥ ११२ तस्माच्चतु र्या मन्त्रस्य प्रधानं दास्यमुच्यते । न दास्यवृत्ति जीवानां नाशहेतुः परस्य हि ॥ ११३ इत्थं सञ्चिन्त्य मन्त्राथ जपेन्मंत्रमतन्द्रितः । अविदित्वा मनोरथं जपेत् प्रयतमानसः ॥११४ न संसिद्धिमवाप्नोति स्वरूथ्य न विन्दति । संसारश्व समुद्रभ्व सर्षिचण्डोऽधि दैवतम् ।।११५ सार्द्धं स यज्ञं सद्धानं मन्त्रमेव प्रपूजयेत् । नारायणावं गायत्री देवी चन्द्रोऽधिदेवता ॥ ११६ परमात्मा च लक्ष्मीशो विष्णुरेवाच्युतो हरिः । प्रणवस्तु भवेद्रोजं चतुर्थी शक्तिरुच्यते ॥ ११७ ऽध्यायः ] १०२३ क्रुद्धो काय महोल्काय विष्णूल्काय तथैव च । जाल्काय सहस्रोल्काय पश्च ङ्गो न्यास उच्यते ॥ ११८ हृन्मूर्ध्नश्च शिखायाञ्च कवचो नेत्रयोर्न्यसेत् । पञ्चाङ्गन्यासमित्युक्तं सर्वमन्त्रेषु वैष्णवैः ॥ ११६ यदा त्रयेण कुर्वीत पडङ्गं तु यथाक्रमम् । मूतनेच हृदये भुवयोर्जघने तथा ॥ १२० पृष्ठे च जावोः पदयोर्म त्रार्णानि यदा न्यसेत् । अष्टाक्षराण्यष्टदिक्षु क्रमेण तदनन्तरम् ॥१२१
SR No.032668
Book TitleSmruti Sandarbh Part 02
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages696
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy