SearchBrowseAboutContactDonate
Page Preview
Page 481
Loading...
Download File
Download File
Page Text
________________ [तृतीको १०२० वृद्धहारीतरमृतिः। स चैव हि महापापी चण्डालः स्यात् नसंशयः। तस्मान्मकारवाच्यो सौ पञ्चविंशात्मकः पुमान् ॥४० अकारवाच्यस्येशस्य दास एवाभिधीयते । अनुज्ञानाश्रयो नित्यो निर्विकारोऽव्ययः सदा। " देहेन्द्रियात् परो ज्ञाता का भोक्ता सनातनः ॥८१ मकारवाच्यो जीवोसौ दास एव हरेः सदा। श्रीशस्याकारवाच्यस्य विष्णोरस्य जगत्पतेः॥८२ स्वस्वामिनोरुकारेण ह्यवधारणमुच्यते । स जीवः स्यादतः स्वामी सर्वदा नृपसत्तम ।।८३ अनयो न्यथेत्युक्तमुकारेण महर्षिभिः । इत्येवं प्रणवस्यार्थ प्रणवस्य पदस्य तु ।।८४ आत्मनश्च स्वरूपत्वाद्विजेय मृषिसत्तमैः । सर्वेषामेव मन्त्राणां कारणं प्रणवः स्मृतः ॥८५ तस्माद्व्याहतयो जातास्ताभ्यो वेदत्रयं तथा । भूरेत्येव हि ऋग्वेदो भुव रिति यजुम्तथा ।।८६ स्व रिति सामवेदः स्यात्प्रणवो भूर्भुवःसुवः। भूर्विष्णुश्च तदा लक्ष्मी व इत्यभिधीय्यते ॥८८ तयोः स्वरिति जीवस्तु सुव इत्यभिधीयते । अनिर्वायु स्तथा सूर्यस्तेभ्य एव हि जज्ञिरे ॥८८ य एता व्याहृतीहुत्वा सर्व वेदं जुहोति वै । प्रसङ्गात्महितं चेदं मन्त्रशेषमुदीर्यते ।।८६
SR No.032668
Book TitleSmruti Sandarbh Part 02
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages696
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy