________________
१०१८ - वृद्धहारीतस्मृतिः। [तृतीयो
अकारस्तु भवेद्विगु स्तहग्वेद उदाहृतः। उकारस्तु भवेलक्ष्मीर्यजुर्वेदात्मको महान् ॥५८ मकारस्तु भवेजीव स्तयोदस उदाहृतः । पञ्चविंशाक्षरः साक्षात् सामवेदस्वरूपवान् ॥५६ . पञ्चविंशोऽयं पुरुषः पञ्चविंश आत्मेति श्रुतेः । आत्मा पञ्चविंशः स्यादिति मम मानं संस्मरेत् ॥६० इत्यौपनिषदं ह्यथं विदित्वा स्वं निवेदयेत् ।। अवधारणमन्ये तु मध्यमाणं वदन्ति हि ॥६१ तदेवाग्नि स्तदायु स्तत्सूर्य स्तदपि चन्द्रमाः । इत्येवं धारणश्रुतेरेवमेयोपहितम् ।।६२ ॐओं)कारेणैव श्रीशब्दः प्रोच्यते मुनिसत्तमः । न्यायेन गुणसिद्धिस्तु तस्यैव श्रीपतेर्वरौ ॥६३ श्रीरस्येशाना जगतो विष्णुपत्नोति वै श्रुतिः । कल्याणगुणसिद्धितु लक्ष्मीभश्व नेतरा ॥६४ सामानाधिकरण्यत्वात्कारणस्वं तदोच्यते। अकार एव सर्वेषामक्षराणां हि कारणम् ।' ६५ अकारो वै सर्वा वागित्यादि श्रुतिवच स्तथा । स्पर्शीष्मभिर्व्यज्यमानो नानाबहुविधोऽभवत् ॥६६ कारणत्वं तथैवास्य विष्णोवै जगतां पतेः । तस्मात् स्रष्टा च दाता च विधाता जगतां हरिः॥६७ रक्षिता जीवलोकस्य गुणवानेव सर्वगः । अनन्या विष्णुना लक्ष्मी र्भास्करेण प्रभा यथा ॥६८