SearchBrowseAboutContactDonate
Page Preview
Page 477
Loading...
Download File
Download File
Page Text
________________ १०१६ वृद्धहारीतस्मृतिः । पर्यावृत्या पुनश्चैवं प्राणायामत्रयं क्रमात् । पूरके कुम्भके चैत्र रेव च विशेषतः || ३७ अष्टाविंशतिवारं तु जपेत् मन्त्रं समाहितः । उत्तानं मुनिभिः प्रोक्तं प्राणायामं नृपोत्तम ! ||३८ जपन् द्वादशवारं तु उत्तमं तत्प्रकीर्तितम् । बड़ारन्तु कनीयः स्यात्त्रिवार मधम स्मृतम् ॥३६ मनसैवाचयेदेवं पश्चादर्थं विचिन्तयेत् । प्राणायामत्रयं कृत्वा पश्चाल्ल्यासं समाचरेत् ॥४० स्नात्वा शुक्लाम्बरधरः कृत्वा सःध्यादिकर्म च । धृतोद्धं पुण्ड्रदेहश्च पवित्रकर एव च ॥ ४१ धृत्वा पद्माक्षमालां च सन्निवा वासने स्थितः । भूतशुद्धिविधानभ्व कृत्या मन्त्रं प्रयोजयेत् ॥४२ अष्टाक्षरस्य मन्त्रस्य गुरुर्नारायण स्मृतः । छन्दश्व देवी गायत्री परमात्मा च देवता । पश्चाष्टाक्षरो मत्र. सर्वपापप्रणाशनः ॥४३ सर्वदुःखहरः श्रीमान् सर्वकामफलप्रदः । सर्वदेवात्मको मन्त्र स्ततो मोक्षप्रदो नृणाम् ॥४४ ऋचो यजूंषि सामानि तथैवाथर्वणानि च । सर्वमाक्षरान्तस्थं तच्चान्यदपि वाङ्मयम् ॥४५ सर्वार्थो वेदगर्भत्थः वेदाश्वासरे स्थिताः । अष्टाक्षरस्तु प्रणवे अकारे प्रणवः स्थितः ||४६ [ तृतीयो
SR No.032668
Book TitleSmruti Sandarbh Part 02
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages696
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy