________________
१०१६
वृद्धहारीतस्मृतिः ।
पर्यावृत्या पुनश्चैवं प्राणायामत्रयं क्रमात् । पूरके कुम्भके चैत्र रेव च विशेषतः || ३७ अष्टाविंशतिवारं तु जपेत् मन्त्रं समाहितः । उत्तानं मुनिभिः प्रोक्तं प्राणायामं नृपोत्तम ! ||३८ जपन् द्वादशवारं तु उत्तमं तत्प्रकीर्तितम् । बड़ारन्तु कनीयः स्यात्त्रिवार मधम स्मृतम् ॥३६ मनसैवाचयेदेवं पश्चादर्थं विचिन्तयेत् । प्राणायामत्रयं कृत्वा पश्चाल्ल्यासं समाचरेत् ॥४० स्नात्वा शुक्लाम्बरधरः कृत्वा सःध्यादिकर्म च । धृतोद्धं पुण्ड्रदेहश्च पवित्रकर एव च ॥ ४१ धृत्वा पद्माक्षमालां च सन्निवा वासने स्थितः । भूतशुद्धिविधानभ्व कृत्या मन्त्रं प्रयोजयेत् ॥४२ अष्टाक्षरस्य मन्त्रस्य गुरुर्नारायण स्मृतः । छन्दश्व देवी गायत्री परमात्मा च देवता ।
पश्चाष्टाक्षरो मत्र. सर्वपापप्रणाशनः ॥४३
सर्वदुःखहरः श्रीमान् सर्वकामफलप्रदः । सर्वदेवात्मको मन्त्र स्ततो मोक्षप्रदो नृणाम् ॥४४ ऋचो यजूंषि सामानि तथैवाथर्वणानि च । सर्वमाक्षरान्तस्थं तच्चान्यदपि वाङ्मयम् ॥४५ सर्वार्थो वेदगर्भत्थः वेदाश्वासरे स्थिताः । अष्टाक्षरस्तु प्रणवे अकारे प्रणवः स्थितः ||४६
[ तृतीयो