________________
भगवन्मन्त्रविधानवर्णनम् ।
तप्तकाञ्चनसङ्काशां पीनोन्नतपयोधराम् ।
रत्नण्डलसंयुक्तां नीलकुन्तलशीर्षजाम् ||२६ नलिनाङ्ग दिव्यपुष्पवर्तकम् । मातुलिङ्गं च रक्तानं दणं वरदं तथा ॥ ७ देवीं च विभ्रतीं दोभिश्चिन्तयेदिदां सदा । एवं परं नित्यमर्चयेदच्युतं द्विजः ||२८ यथात्मनि तथा देवे ज्ञानकर्म समाचरेत् । अचंेद्रुप वारैश्च मनसा वा जनार्दनम् ||२३ आवाहनासने पाद्यमर्घ्यमाचमनीयकम् । स्नानं वस्त्रं पत्रीते च भूषणं गन्धमेव च ॥ ३० पुष्पं धूपं तथा दीपं नैवेद्य ं च प्रदक्षिणम् । नमस्कारश्च ताम्बूलं पुष्पमालां निवेदये [ ||३१ नमस्कृत्वा गुरून् पश्चाज्जपेन्मत्रं समाहितः । अष्टोत्तरस स्रन्तु शतमोत्तरं तथा ॥ ३२ ध्याय मनसा देवं जपेदेकाग्रमानसः । प्राङ्मुखमुखो वापि समासीनः कुशासने ||३३ त्रिसन्ध्यासु जपेद्देवं सर्वसिद्धिमवानुयात् । आदावन्ते जपस्यास्य प्राणायामान् समाचरेत् ||३४ पूरक: कुम्भ को रेव्यः प्राणायामस्त्रिलक्षणः । वन पूरयेद्वा वाह्यं नासा जपन्म एम् ||३५ उभाभ्यां धारणं वायोः कुम्भकं समुदाहृतम् | तद्रेचनं दक्षिणेन रेचनं समुदाहृतम् ॥३६
ऽध्यायः ]
१०१५