SearchBrowseAboutContactDonate
Page Preview
Page 469
Loading...
Download File
Download File
Page Text
________________ १००८ वैष्णवानांमन्त्रसंस्कारवर्णनम्। [द्वितीयो. नातं शिष्यं समाहूय सुवेषं समलङ्कृतम् । आदाय कलशं रम्यं पवित्रोदकपूरितम् ॥१०८ पञ्चत्वपल्लवयुतं पञ्चरत्नसमन्वितम् । मङ्गलद्रव्यसंयुक्तं मन्त्रेणेवाभिमन्त्रयेत् ॥१०६. सम्मार्जयेत् ततः शिष्यं तजठेन कुशः शुभैः । सूक्तैश्च विष्णुदेवत्यैः पावमानस्तदैव च ॥११० अष्टोत्तरशतं पश्चान्मन्त्ररत्नेन मार्जयेत् । अभिषिच्य ततो मूर्ध्नि शुक्लवस्त्रधरं शुचिम् ॥१११ स्वलकृतं समाचान्त मूर्ध्वपुण्ड्रधरं तदा । पवित्रहस्तं पद्माक्षमालया समलङ्कृतम् ॥११२ निवेश्य दक्षिणे स्वस्य आसने कुशनिर्मिते । स्वगृह्योक्तविधानेन पुरतोऽग्नि प्रकल्पयेत् ॥११३ पौरुषेण तु सूक्तेन श्रीसूक्तेन तथैव च । मध्वाध्यमिश्रितं रम्यं पायसं जुहुयाद्गुरुः ॥११४ अष्टोत्तरशतं पश्चादाज्यं मन्त्रद्वयेन च । मूलमन्त्रेण जुहुयाच घृतविमिश्रितम् ॥११५ केशवादीन् समुद्दिश्य नित्यान मुक्तांस्तथैव च । एकैकमाहुति हुत्वा होमशेष समापयेत् ।।११६ ततः प्रदक्षिणं कृत्वा नमस्कृत्वा जनार्दनम् । आचार्यः स्वगुरुं नत्वा जपेद्गुरुपरम्पराम् ।।११७ मातरं सर्वजगतां प्रपद्यत श्रियं ततः । त्वं माता सर्वलोकानां सर्वलोकेश्वरप्रिये ! ॥११८
SR No.032668
Book TitleSmruti Sandarbh Part 02
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages696
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy