SearchBrowseAboutContactDonate
Page Preview
Page 467
Loading...
Download File
Download File
Page Text
________________ १००६ वृद्धहारीतस्मृतिः। [ द्वितीयोपीतवासा विशालाक्षो नानारत्नविभूषितः । एवं पुण्ड्राणि सततं धारयेद्वैष्णवोत्तमः ॥६० पुण्ड्रसंस्कार इत्येवं शिष्येणापि च कारयेत् । मन्त्रशेषं समाप्याथ वैष्णवान् भोजयेत्ततः ॥६१ इति पुण्ड्रसंस्कारो द्वितीयः। अथ वैष्णवानांनामसंस्कारवर्णनम् । तृतीयं नाम संस्कारं कुर्वीत शुभवासरे ॥१२ स्नात्वा संपूज्य देवेशं गन्धपुष्पादिभिर्गुरुन् । नामाधिदैवतं पश्चात् पूजयेत् प्रयतात्मवान् ॥६३ द्वादशैव तु मासास्तु केशवाद्यैरधिष्ठिताः । आरभ्य मार्गशीर्ष तु यदा संख्या द्विजोत्तमः ॥६४ यस्मिन्मासि भवेदीक्षा तन्मूर्तेर्नाम चोदितम् । नृसिंहरामकृष्णाख्यं दासनाम प्रकल्पयेत् ।।६५ शक्त्या दशावताराणां वर्जयेन्नाम वैष्णवः । नामदद्यात्प्रयत्नेन वैष्णवं पापनाशनम् ॥६६ यस्य वै वैष्णवं नाम नास्ति चेत्तु द्विजन्मनः । अनामिकः स विज्ञेयः सर्वकर्मसु गर्हितः ॥६७ चक्रस्य धारणं यस्य जातकर्मणि सम्भवेत्। तत्र वै मासनामापि दद्याद्विप्रो विधानतः । ध्यात्वा समर्चयेन्नाममूर्ति मन्त्रेण देशिकः ।।६८
SR No.032668
Book TitleSmruti Sandarbh Part 02
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages696
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy