SearchBrowseAboutContactDonate
Page Preview
Page 466
Loading...
Download File
Download File
Page Text
________________ वैष्णवानांपुण्ड्रसंस्कारवर्णनम् । केशवस्तु सुवर्णाभः शङ्खचक्रगदाधरः । शुङ्खाम्बरधरः सौम्यो मुक्ताभरणभूषितः ॥७६ नारायणो घनश्यामः शङ्खचक्रगदासिभृत् । पीतवासा मणिमयैर्भूषणैरुपशोभितः ॥८० माधवश्चोत्पलप्रख्यश्चक्रशार्ङ्गगदासिभृत् । चित्रमाल्याम्बरधरः पुण्डरीकनिभेक्षणः ॥८१ गोविन्दः शशिवर्णः स्यात्पद्मशङ्खगदासिभृत् रक्तारविन्दपादाब्ज स्तप्तकाञ्चनभूषणः ॥८२ गौरवर्णो भवेद्विष्णुश्चक्रशङ्खद्दलासिभृत् । क्षौमाम्बरधरः स्रग्वी केयूराङ्गदभूषितः ॥ ८३ अरविन्दनिभः श्रीमान् मधुजित्कमलान ( स ) नः । चक्रं शार्ङ्गश्च मुसलं पद्म दोर्भिर्विभर्त्यसौ ॥ ८४ त्रिविक्रमो रक्तवर्गः शङ्खचक्रगदासिभृत् । किरीटहार केयूरकुण्डलैश्च विराजितः ||८५ वामनः कुन्दवर्णः स्यात् पुण्डरीकायतेक्षणः । दोभिर्वत्र गदां चक्र पद्म हैमं विभसौ ॥८६ श्रीधरः पुण्डरीकाख्य श्वक्रशार्ङ्गं च पद्मधृक् । रक्तारविन्दनयनो मुकादामविभूषितः ॥८७ पहला सिभृत् । रक्तमाल्याम्बरधरः पुण्डरोकावतंसकः ||८८ इन्दनीलनिभश्चक्रशङ्खपद्मगदाधरः । पद्मनाभः पीतवासा श्चित्रमाल्यानुलेपनः । दामोदरः सार्वभौमः पद्मशार्मासिशङ्खभृत् ॥८६ ऽध्यायः ] १००५
SR No.032668
Book TitleSmruti Sandarbh Part 02
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages696
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy