________________
[प्रथमो
६६४
वृद्धहारीतस्मृतिः। अतः कुर्वन्निजं कर्म यथाकालमतन्द्रितः।
सहलानीकदेवेशं नारसिंहश्च सालयम् ।।२० उत्पन्नवैराग्यबलेन योगी ध्यायेत्परं ब्रह्म सदा क्रियावान् । सत्यं सुखं रूपमनन्तमा विहाय देहं पदमेति विष्णोः ॥२१ इति लघुहारीते धर्मशास्त्रे सप्तमोऽध्यायः । इति लघुहारीतस्मृतिः समाप्ता ।
ॐ तत्सत् ।
॥ अथ ॥ वृद्धहारीतस्मृत्तिः।
श्रीगणेशायनमः।
॥ प्रथमोऽध्यायः ॥ अथ पञ्चसंस्कारप्रतिपादनवर्णनम् । अम्बरीषस्तु तं गत्वा हारीतस्याश्रमं नृपः । ववन्दे तं महात्मानं बालार्कसहशप्रभम् ॥१ संपृष्टः कुशलस्तेन पूजितः परमासने । उपविष्ट स्ततो विप्रमुवाच नृपनन्दनः ॥२ भगवन् ! सर्वधर्मज्ञ ! तत्ववेदविदाम्वर !। पृच्छामि त्वा महाभाग ! परमं धर्ममव्ययम् ।।३