________________
ऽध्यायः] गृहस्थाश्रमधर्मवर्णनम्। १८५
यदुच्चनीचोच्चरितैः शब्दैः स्पष्टपदाक्षरैः । मन्त्रमुच्चारयन् वाचा जपयज्ञस्तु वाचिकः ॥४२ शनैरुच्चारयन्मन्त्रं किञ्चिदोष्ठौ प्रचालयेत् । किञ्चिच्छवणयोग्यः स्यात् स उपांशुर्जपः स्मृतः ॥४३ धिया पदाक्षरश्रेण्या अवर्णमपदाक्षरम् । शब्दार्थचिन्तना-पान्तु तदुक्तं मानसं स्मृतम् ॥४४ जपेन देवता नित्यं स्तूयमाना प्रसीदति। . प्रसन्ने विपुलान् गोत्रान् प्राप्नुवन्ति मनीषिणः ॥४५ राक्षसाश्च पिशाचाश्च महासाश्च भीषणाः। जपितान्नोपसर्पन्ति दूरादेव प्रयान्ति ते ॥ छन्द ऋष्यादि विज्ञाय जपेन्मन्त्रमतन्द्रितः । जपेदहरहत्विा गायत्री मनसा द्विजः॥४७ सहस्रपरमां देवीं शतमध्यां दशावराम् । गायत्री यो जपेन्नित्यं स न पापेन लिप्यते ॥४८ अथ पुष्पाञ्जलिं कृत्वा भानवे चोद्ध वाहुकः । उदुत्यञ्च जपेत् सूक्तं तच्चक्षुरिति चापरम् ॥४६ प्रदक्षिणमुपावृत्य नमस्कुर्य्यादिवाकरम् । ततस्तीर्थेन देवादीनद्भिः सन्तर्पयेद्विजः ॥५० स्नानवस्त्रन्तु निष्पीड्य पुनराचमनं चरेत् । तद्वद्भक्तजनस्येह स्नानं दानं प्रकीर्तितम् ॥५१ दर्भासीनो दर्भपाणिब्रह्मयज्ञविधानतः । प्राङ्मुखो ब्रह्मयज्ञं तु कुर्याच्छ्राद्धसमन्वितः ॥५२