________________
[ चतुर्थी
लघुहारीतस्मृतिः। ततो नारायणं देवं संस्मरेत् प्रतिमन्जनम् । निमज्यान्तर्जले सम्यक् क्रियते चाघमर्षणम् ॥३१ . स्नात्वा क्षततिलैरतद्वद्देवर्षिपितृभिः सह । तर्पयित्वा जलं तस्मान्निष्पीड्य च समाहितः ॥३२ जलतीरं समासाद्य तत्र शुक्ले च वाससी । परिधायोत्तरीयञ्च कुर्यात् केशान्न धूनयेत् ॥३३ न रक्तमुल्वणं वासो न नीलञ्च प्रशस्यते । मलाक्तं गन्धहीनञ्च वर्जयेदम्बरं बुधः ॥३४ ततः प्रक्षालयेत् पादौ मृत्तोयेन विचक्षणः। दक्षिणन्तु करं कृत्वा गोकर्णाकृतिवत् पुनः ॥३५ त्रिः पिवेदीक्षितं तोयमास्यं द्विःपरिमार्जयेत् । पादौ शिरस्ततोऽभ्युक्ष्य त्रिभिरास्यमुपस्पृशेत् ॥३६ अङ्गुष्ठानामिकाभ्याञ्च चक्षुषी समुपस्पृशेत् । तथैव पञ्चभिर्मनि स्पृशेदेवं समाहितः ॥३७ अनेन विधिनाचम्य ब्राह्मणः शुद्धमानसः। कुवीत दर्भपाणिस्तूदङ्मुखः प्राङ्मुखोऽपि वा ॥३८ प्राणायामत्रयं धीमान् यथान्यायमतन्द्रितः । जपयज्ञं ततः कुर्याद्गायत्रीं वेदमातरम् ॥३६ त्रिवियो जपयज्ञः स्यात्तस्य तत्त्वं निबोधत । वाचिकश्च उपांशुश्व मानसश्च त्रिधाकृतिः॥४० प्रयाणामपि यज्ञानां श्रेष्ठः स्यादुत्तरोत्तरः॥४१