________________
ऽध्यायः ] गृहस्थाश्रमधर्मवर्णनम् । ___६८३
ततः शिष्यहितार्थाय स्वाध्यायं किञ्चिदाचरेत् । ईश्वरज्चैव कार्यार्थमभिगच्छेहिजोत्तमः ॥२१ कुशपुष्पेन्धनादीनि गत्वा दूरं समाहरेत् । ततो माध्याह्निकं कुर्य्याच्छुचौ देशे मनोरमे ।।२२ विधिं तस्य प्रवक्ष्यामि समासात् पापनाशनम् । स्नात्वा येन विधानेन मुच्यते सर्वकिल्विषात् ।।२३ स्नानार्थं मृदमानीय शुद्धाक्षततिलैः सह। सुमनाश्च ततो गच्छेन्नदी शुद्धजलाधिकाम् ।।२४ नद्यां तु विद्यमानायां न स्नायादन्यवारिणि । न लायादल्पतोयेषु विद्यमाने बहूदके ।।२५ सरिद्वरं नदीनानं प्रतिस्रोतःस्थितश्चरेत् । तड़ागादिषु तोयेषु स्नायाञ्च तदभावतः ॥२६ शुचिदेशं समभ्युक्ष्य स्थापयेत् सकलाम्बरम् । मृत्तोयेन स्वकं देहं लिम्पेत् प्रक्षाल्य यत्नतः ।।२७ स्नानादिकञ्च संप्राप्य कुऱ्यांदाचमनं बुधः। सोऽन्तर्जलं प्रविश्याथ वाग्यतो नियमेन हि । हरिं संस्मृत्य मनसा मजयेचोरुमजले ॥२८ ततस्तीरं समासाद्य आचम्यापः समन्त्रतः। प्रोक्षयेद्वारुगमन्त्रैः पावमानीभिरेव च ।।२६ कुशाग्रकृततोयेन प्रोक्ष्यात्मानं प्रयत्नतः । स्योनापृथिवीति मृद्रात्रे इदं विष्णुरिति द्विजाः ! ॥३०