________________
लघुहारीतस्मृतिः। [तृतीयोछत्रञ्चोपानहञ्चव गन्धमाल्यादि वर्जयेत् । नृत्यगीतमथालापं मैथुनश्च विवर्जयेत् ॥६ हस्त्यश्वारोहणञ्चव संत्यजेत् संयतेन्द्रियः । सध्योपास्ति प्रकुर्वीत ब्रह्मचारी व्रतस्थितः ।।७ अभिवाद्य गुरोः पादौ सन्ध्याकावसानतः । तथा योगं प्रकुर्वीत मातापित्रोश्व भक्तितः ।।८ एतेषु त्रिषु नष्टेषु नष्टाः स्युः सर्वदेवताः। एतेषां शासने तिष्ठेद्ब्रह्मचारी विमत्सरः ।। अधीत्य च गुरोर्वेदान् वेदौ वा वेदमेव 'वा।। गुरुवे दक्षिणां दद्यात् संयमी ग्राममावसेत् ॥१० यस्यैतानि सुगुप्तानि जिह्वोपस्थोदरं करः। संन्याससमयं कृत्वा ब्राह्मणो ब्रह्मचर्यया ॥११ तस्मिन्नेव नयेत् कालमाचार्ये यावदायुषम् । तदभावे च तत्पुत्रे तच्छिष्ये वाथवा कुले ॥१२ न विवाहो न संन्यासो नैष्ठिकस्य विधीयते ॥१३ इमं योविधिमास्थाय त्यजेदेहमतन्द्रितः ।
नेह भूयोऽपि जायेत ब्रह्मचारी दृढव्रतः ॥१४ यो ब्रह्मचारी विधिना समाहितश्चरेत् पृथिव्यां गुरुसेवने रतः। संप्राप्य विद्यामतिदुर्लभां शिवां फलश्च तस्याः सुलभं तु विन्दति ॥१५
॥ इति हारीते धर्मशास्त्रे तृतीयोऽध्यायः ॥