________________
SCO
ऽध्यायः] . वर्णाश्रमधर्मवर्णनम् । १७
कृतहोमस्तु भुञ्जीत सायं प्रातरुदारधीः। सत्यवादी जितक्रोधो नाधर्मे वर्तयेन्मतिम् ॥२८ स्वकर्मणि च संप्राप्ते प्रमादान निवर्तते । सत्यां हितां वदेद्वाचं परलोकहितैषिणीम् ॥२६ एष धर्मः समुद्दिष्टो ब्राह्मणस्य समासतः।
धर्ममेव हि यः कुर्यात् स याति ब्रह्मणः पदम् ॥३० . इत्येष धर्मः कथितो मयायं पृष्टो भवद्भिस्त्वखिलाघहारी। वदामि राज्ञामपि चैव धर्मान् पृथक् पृथग्बोधत विप्रवाः ॥३१
इति हारीते धर्मशास्त्रे प्रथमोऽध्यायः ।
द्वितीयोऽध्यायः।
अथ चतुर्वर्णानां धर्मवर्णनम् । क्षत्रादीनां प्रवक्ष्यामि यथावदनुपूर्वशः । येषु प्रवृत्ता विधिना सर्व यान्ति परां गतिम् ॥१ राज्यस्थः क्षत्रियश्चापि प्रजाधर्मेण पालयन् । कुर्यादध्ययनं सम्यग्यजेद्यज्ञान् यथाविधि ॥२ दद्यादानं द्विजातिभ्यो धर्मबुद्धिसमन्वितः। स्वभार्यानिरतो नित्यं पंड्भागार्हः सदा नृपः ॥३ नीतिशास्त्रार्थकुशलः सन्धिविग्रहतत्त्ववित् । देवब्राह्मणभक्तश्च पितृकार्यपरस्तथा ॥४