SearchBrowseAboutContactDonate
Page Preview
Page 432
Loading...
Download File
Download File
Page Text
________________ ऽध्यायः योगाभ्यासवर्णनम्। ६७१ एकैव भावशुद्धिस्तु यथा स्याक्रियते तथा ॥३४६ अन्यत्कुर्यात्मनस्वन्यविरुद्वमिति सर्वथा । भावः स्वर्गाय मोक्षाय नरकायापि स स्मृतः ।।३५० तस्मात्तं शोधयेद्यनाच्छुचिःस्याद्भावशुद्धितः । एकस्याः पुत्र भर्तारौ हदयोपरि योषितः ॥३५१ भिन्नभावो भवेतां तौ भावमेवं विशाधयेत् । परिष्वक्तो नरो नार्या हादमेति यथा युवा ॥३५२ तल्पस्थोऽपि सकामां तां भावहीनो न कामयेत् । एको भावो हरौ कार्यों यथाऽसौ निश्चलो भवेत् ॥३५३ तबुध्या पञ्चतां गच्छन् स्वर्ग मोक्षमवाप्नुयात् । त्यत्तयापि विविधान् भोगान् तपस्तप्त्वातिदुष्करम् ॥३५४ . मृत्युकाले मतिर्या स्यात्तां गतिं याति मानवः ।। योगप्रयोगः कथितः समासात्ल्यानस्य मार्गो बहुधाऽभ्यधायि । योऽभ्यस्यमानस्तु भवेद्विधानात् ब्रह्माप्तिकृयश्च तथा द्विजानाम् ॥३५५ प्रत्याहारश्च योगश्च ध्यानं विस्तरतस्तथा । उक्तं द्विजहितार्थाय ब्रह्मावाप्तिकरं तथा ॥३५६ अमुल्यङ्गुष्ठयोर्नादः क्षणः स्यात्तयं त्रुटिः । द्वाभ्यां चैव लवस्ताभ्यां निमेषोऽपि लवद्वयम् ॥३५७ ते.पञ्चदशभिः काष्ठा ताश्च त्रिंशत्कला स्मृता । द्वाविंशतित्रिभागस्तु घटिकेति प्रकीर्तितः ।।३५८ तद्वयं च मुहूर्तःस्यात्तत्रिंशत्तु क्षपा-दिनम् । तत्पञ्चदशकं पक्षस्तवयं मास उच्यते ॥३५६
SR No.032668
Book TitleSmruti Sandarbh Part 02
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages696
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy