________________
ऽध्यायः
योगाभ्यासवर्णनम्।
६७१ एकैव भावशुद्धिस्तु यथा स्याक्रियते तथा ॥३४६ अन्यत्कुर्यात्मनस्वन्यविरुद्वमिति सर्वथा । भावः स्वर्गाय मोक्षाय नरकायापि स स्मृतः ।।३५० तस्मात्तं शोधयेद्यनाच्छुचिःस्याद्भावशुद्धितः । एकस्याः पुत्र भर्तारौ हदयोपरि योषितः ॥३५१ भिन्नभावो भवेतां तौ भावमेवं विशाधयेत् । परिष्वक्तो नरो नार्या हादमेति यथा युवा ॥३५२ तल्पस्थोऽपि सकामां तां भावहीनो न कामयेत् । एको भावो हरौ कार्यों यथाऽसौ निश्चलो भवेत् ॥३५३ तबुध्या पञ्चतां गच्छन् स्वर्ग मोक्षमवाप्नुयात् । त्यत्तयापि विविधान् भोगान् तपस्तप्त्वातिदुष्करम् ॥३५४ .
मृत्युकाले मतिर्या स्यात्तां गतिं याति मानवः ।। योगप्रयोगः कथितः समासात्ल्यानस्य मार्गो बहुधाऽभ्यधायि । योऽभ्यस्यमानस्तु भवेद्विधानात् ब्रह्माप्तिकृयश्च तथा द्विजानाम् ॥३५५
प्रत्याहारश्च योगश्च ध्यानं विस्तरतस्तथा । उक्तं द्विजहितार्थाय ब्रह्मावाप्तिकरं तथा ॥३५६ अमुल्यङ्गुष्ठयोर्नादः क्षणः स्यात्तयं त्रुटिः । द्वाभ्यां चैव लवस्ताभ्यां निमेषोऽपि लवद्वयम् ॥३५७ ते.पञ्चदशभिः काष्ठा ताश्च त्रिंशत्कला स्मृता । द्वाविंशतित्रिभागस्तु घटिकेति प्रकीर्तितः ।।३५८ तद्वयं च मुहूर्तःस्यात्तत्रिंशत्तु क्षपा-दिनम् । तत्पञ्चदशकं पक्षस्तवयं मास उच्यते ॥३५६