SearchBrowseAboutContactDonate
Page Preview
Page 427
Loading...
Download File
Download File
Page Text
________________ वृहत्पराशरस्मृतिः। द्विादशोयस्तु सर्वाणि भूतानि पश्यत्यात्मगतानि तु। आत्मानं तेषु सर्वेषु ततो यो न विरज्यते ॥२६६ सर्वभूतात्मभूतात्मा यत्र पश्यति धीमतिः। शोक-मोहौ च किं तस्य ह्येकत्वमनुपश्यतः ॥२६७ समाप्तावुत्तमादिर्यन्मन्त्र-ब्राह्मणयोद्विजाः। ॐ खं ब्रह्मति चाम्नायो दर्शकस्त्वेष वेधसः ।।२६८ आत्मज्ञाने बहूपाया उक्तास्तद्धि-मनीषिभिः । तेस्तैः सर्वैः स मन्तव्यो ज्ञातव्यश्चोपदेशतः ॥२६६ न वेदैज्ञेयता तस्य न शास्त्रैर्वहुभिः श्रुतैः। न यज्ञेर्न जप)मैः शौचैर्वाग्नितयापि च ॥३०० गुरूपदेशतो भक्त्या सम्यगभ्यासतस्तथा। ज्ञातव्यः परमात्वैवं भक्तिकृत्तत्परेण च ॥३०१ ध्यानज्ञानस्य तद्भक्तर्यत्र विश्रमते मनः। तदेवोपादिशेत्तस्य वस्तु ज्ञानोपदेशकम् ॥३०२ मनो यस्य निषण्णं तु जायते यत्र वस्तुनि । स तु ध्यायेत्तदैवेति यावत्स्यात्थ्यानसन्ततिः॥३०३ तत्र ध्याने तु संलग्ने हरावात्मनि वा पुनः । ध्यानं योजयते योगीतं निरालम्बतां नयेत् ॥३०४ योगशास्त्रेषु यत्प्रोक्तं रहस्यारण्यकेषु च । तत्तथोपदिशेद्धयानं ध्यायेदपि तथैव च ॥३०५ प्रवदन्त्यन्यथा केचित् शुभादिभेदतस्त्वतः । वैविध्यं विदुषो विद्वन् सिद्धिदं च परापरम् ॥३०६
SR No.032668
Book TitleSmruti Sandarbh Part 02
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages696
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy