________________
वृहत्पराशरस्मृतिः। [ द्वादशोउदेशतः किंचिदवादि विद्वन् ध्यानं विधेर्यध्वनिपूर्वकस्य । सर्व विधानं विधिवच्च सम्यक् वक्तुं समर्थो विधिरेव चास्य ॥२७६
इति प्रणवध्यानविधिवर्णनम् ।
अथ ध्यानयोगवर्णनम्। अथान्यत्सम्वक्ष्यामि विधानं ध्यानकर्मणाम् । नानामतोदितं कार्य परब्रह्माप्तिकारकम् ।।२७७ कर्मात्मकस्त्विह प्रोक्तः कः परात्मा परं च किम् । वक्ष्यमाणमिदं विप्राः श्रुणुध्वं भक्तितत्पराः ॥२७८ त्वीयेन कर्मणा येषां शरीरग्रहणं भवेत् । कर्मात्मानस्त उच्यन्ते निर्गता परमात्मनः ॥२७६ यं न स्मृरान्ति दुःखाद्यास्तथा सत्वादयो गुणाः । कादाचित्कं न कर्मास्ति परमात्मा ततः परम् ।।२८० निष्ठा-नाशौ न विद्यते गुणा यं न स्पृशन्ति हि । अजःसन् कथमेतस्मिल्लोके जातोऽभिधीयते ।।२८१ स्वात्मानमेव चात्मानं वेष्टयेत्कोशकारवत् । कर्मणैव प्रजातस्तु वाह्यस्वार्थविमोहितः ।।२८२ तस्माद्विवर्जयेत्कर्म स्वर्गादेरपि साधकम् । संसरेल्वातः कर्मक्षये स तु पुनर्यतः ॥२८३ सीमैषा परमा विद्वन् ब्रह्मणः पात-मोक्षयोः। कर्मस्थानमियं धात्री कृतमत्रोपभुज्यते ॥२८४