SearchBrowseAboutContactDonate
Page Preview
Page 424
Loading...
Download File
Download File
Page Text
________________ प्रणवध्यानविधिवर्णनम् ध्यातव्यः प्रणवस्तत्र मध्यगं धाम संस्मरेत् || २६५ स मात्रा स च बिन्दुश्च तदेव परमं पदम् । तदभ्यस्यं हि तज्ज्ञात्वा स तस्मिन्नेव लीयते ॥२६६ प्रथमं प्रणवो व्यक्त त्र्यक्षरः परमाक्षरः । सर्वज्ञत्वमवाप्नोति प्राप्नोति परमं पदम् || २६७ पञ्चमं तु पदं विद्वान् तत्सार्धमवतिष्ठते । नादबिन्दुसमभ्यासात् प्राप्नुयात्परमं पदम् ॥ २६८ पदं प्राप्य निवर्तन्ते धाम स्वं स्वान्तमेव च । सर्वेऽप्यमातृका वर्णाः पुनस्तत्र विशन्ति च ॥ २६६ वर्णात्मा सन्नवर्णस्तु समस्तवर्ण जीवनम् । न दीर्घं नापि ह्रस्वं च न घोषं नाप्यघोषवत् ॥२७० न विसर्गं न तद्वीनं नानुस्वारविपर्ययः । हृद्याकाशनिविष्टं यदचलत्वं प्रयाति चेत् ।।२७१ ज्ञानयोगे त्रिषष्टि विभ्रतीत्यक्षराणि तु । तत्पदं योगिभिर्थ्येयं व्योम यस्य तु मध्यगम् ||२७२ ऽध्यायः ] व्योमान्तं सततं ध्येयमनंताकाशमव्ययम् । चिन्तयामो वयं यद्वै धियो यो नः प्रचोदयात् ।।२७३ ६६३ एतद्= त्रयीरूपमेतद्भर्गस्त्रयीमयम् । एषा सा परमा मुक्तिर्गत्वा यां न निवर्तते ||२७४ आदाय चापं प्रणवं च बाणं सन्ध्याय चात्मानमवेक्ष्य लक्ष्यम् । सद्विधिं तत्र निवेश्य योगी प्राप्नोति नित्यं स तु मुक्तिकामः ॥ २७५
SR No.032668
Book TitleSmruti Sandarbh Part 02
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages696
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy