________________
ऽध्यायः] प्रणवध्यानविधिवर्णनम् ।
६६१ मृदुमध्यान्तसत्वोच्च स्थूलसूक्ष्मानुभावतः ॥२४४ त्रिविधं प्राणसंरोधं विदुस्तत्तत्ववेदिनः। क्रियमाणो विशेषेण प्रत्याहारोऽयमुच्यते ।।२४५ सर्व प्रागुक्तमेवास्य विशेषं च निबोधत । वाह्यं वायु यथोत्थाय आकृष्य यच्छनैः शनैः ।।२४६ निरन्ध्याद्विधिवद्योगी प्रत्याहारः स उच्यते । व्याहृत्याऽभिमुखीकृत्य खानि यत्र निरुध्य च ।।२४७ चिन्तयेन्निश्चलीकृत्य प्रत्याहारः स उच्यते। प्राणाद्या वायवः स्थूलाः सङ्कल्पाद्यास्तथाऽणवः ॥२४८ निरोद्धव्या दशाप्येते प्राणसंयमकारिभिः । वायुरेकोऽपि देहस्थः क्रियाभेदेन भिद्यते ॥२४६ प्रकर्षणासमन्ताञ्च नयनादिक्रियाः स्मृताः। भविष्या-ऽतीतकालेभ्यः कर्मभ्यश्चाशुसंयमी ॥२५० सर्वानिलांस्तथा खानि निरुन्थ्यकत्र धारयेत् । स धीमान्वेदविद्विदान् स योगी ब्रह्मवित्तमः ॥२५१ स्थानं द्विजन्मा विधिवत्त्वजस्रमभ्यस्य संयाति विधेःपरस्य । पराशरोक्तर्वहुभिःप्रकारैरुक्तो विधिः प्राणनिरोधनस्य ॥२५२ प्रत्याहारो विशेषस्तु प्रोक्तस्तस्यैव वित्तमाः । यदभ्यस्याप्नुयाद्ब्रह्म सर्वदानंदमव्ययम् ॥२५३ एतैस्तु पुनरावृत्तिः कदाचिदिह दृश्यते। . संसृतिं नाप्नुयायेन शक्तिसूनुस्तदब्रवीत् ॥२५४