SearchBrowseAboutContactDonate
Page Preview
Page 415
Loading...
Download File
Download File
Page Text
________________ ६५४ वृहत्पराशरस्मृतिः। [द्वादशोसाधुवृत्तिर्द्विजौकस्सु भिक्षाभुगात्मचिन्तकः । बहूदकस्त्वयं ज्ञेयो यः परिबाट त्रिदण्डभृत् ॥१६८ एकदण्डधरा हंसा शिखोपवीतधारिणः । वार्याधारकराः शान्ता भूतानामभयङ्कराः १६६ वसन्त्येकक्षपां ग्रामे नगरे पञ्चशर्वरीः। कर्षयन्तो व्रतैर्देमात्मज्ञानरताः सदा ॥१७० एकदण्डधरा मुण्डा कन्था-कौपीनवा लसः। : अव्यक्तलिङ्गिनोऽव्यक्ता सर्वदेव च मौनिनः ।।१५१. शिखादिरहिताः शान्ता उन्मत्तवेषधारिणः । ‘भम-शून्यामरौकःसु वासिनो ब्रह्मचिन्तकाः ॥१७२ एते परमहंसा वैनैष्ठिका ब्रह्मभिक्षवः । उक्तास्तद्गतभेदज्ञैरात्मनः प्रार्थनाकराः ॥१७३ यो ब्रह्मचर्यबतचारिभेदो भेदो गृहस्थस्य तथैव यश्च ।। योऽरण्यवासिद्विजकर्मभेदो यतेस्तथा नैष्ठिकमुक्तिभेदाः ॥१७४ चतुर्णामाश्रमाणां तु भेदमुक्त्वा पराशरः । अथाब्रवीत् द्विजा योगं श्रुणुध्वं पापनाशनम् ॥१७५ मुमुक्षवो विरज्यन्ते देहाद्गेहादितो यथा। शरीरशास्तथा प्राहुः परब्रह्मलयं गमाः ॥१७६ ख-वाय्वग्न्यंबु-धात्रीभिरारब्धमाशुनाशि च । तन्मुख्य संयुक्तं तत्पश्चाक्षालयं त्यजेत् ॥ १७० शुक्र-शोणितसंयोगात्रीकोष्ठपाकसम्भवम् । दुःखेन दशभिर्मासैायतं भूरिदोहदैः ॥१७८
SR No.032668
Book TitleSmruti Sandarbh Part 02
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages696
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy