SearchBrowseAboutContactDonate
Page Preview
Page 412
Loading...
Download File
Download File
Page Text
________________ ऽध्यायः ] वानप्रस्थभिक्षुधर्मवर्णनम् । ६५१ त्रिदण्डग्रहणादेव यतित्वं नैव जायते । अध्यात्मयोगयुक्तस्य ब्रह्मावाप्तिर्भवेद्यतः । जितेन्द्रियो हि दण्डा) युवा न स्यात्तथा सरुक्॥१३८ युवा नीरुक तथा भिक्षुरात्मवृद्धिप्रदूषकः । भिक्षुर्गेहे वसन्यत्र कामातॊऽन्योऽभिगच्छति ॥१३६ तत्सद्मनाथं वृद्धान्वै सह तेनैव पातयेत् । एकरात्रं तु निवसेद्भिक्षुषस्व गृहाङ्गणे ॥१४० तस्य वै तारयेत्पूर्वान् विंशतिं पितृमावृतः । भिक्षुर्यस्यानभुक् ब्रह्मयोगाभ्यासरतो भवेत् ॥१४१ परिणामश्च योगेन कृतकृत्यो गृही भवेत् । निर्ममो निरहङ्कारः सर्वसहः प्रसन्नधीः ।।१४२ ब्रह्मण्यात्मनि गोमायौ मुनौ म्लेच्छे च तुल्यदृक् । चिलानि धात्रा कथितानि धत्ते वर्तेत यो वै विहितेन भिक्षुः । योऽध्यात्मवेदी सततं जिताक्षः स ब्रह्मकाये गमनं करोति ॥१४३ वनस्थ-भिक्षुधर्मान्वै यानुवाच पराशरः । यथावदभिधायैतान् वनाम्याश्रमभेदकान् ।।१४४ इति वानप्रस्थभिक्षुधर्मवर्णनम् । ।। अथ चतुर्णामाश्रमाणांभेदवर्णनम् ।। अथातः सम्प्रवक्ष्यामि भेदमाश्रमसम्भवम् । ब्रह्मचर्यादिकानां तु याथातथ्यं निबोधत ॥१४५
SR No.032668
Book TitleSmruti Sandarbh Part 02
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages696
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy