________________
ऽध्यायः]
वानप्रस्थभिक्षुधर्मवर्णनम् ।
६४७
॥ अथ वानप्रस्थभिक्षुधर्मवर्णनम् ।। अथ विप्रो वनं गच्छेद्विना वा सहभार्यया । जितेन्द्रियो वसेत्तत्र नित्यं श्रौताग्निकर्मकृत् ।।६६ वन्यैर्मुन्यशनैर्मेध्यैः श्यामा-नीवार-कङ्गुभिः । कन्द-मूल-फलैः शाकैः स्नेहैश्च फलसम्भवैः ।।६७ सायं-प्रातश्च जुहुयात्रिकालं स्नानमाचरेत् । चर्मचीवरवासाः स्यात् श्मश्रु-लोम-जटाधरः ॥६८ पितश्च तर्पयेन्नित्यं देवांश्चाजस्रमर्चयेत् । अर्चयेदतिथीन्नित्यं तथा भृत्यांश्च पोषयेत् ॥१६ न किञ्चित्प्रतिगृह्णीयात्स्वाध्यायं नित्यमाचरेत् । सर्वसत्वहितो दान्तः शान्तश्चाध्यात्मचिन्तकः ॥१०० सन्तुष्टस्वान्तको नित्यं दानशीलः सदा द्विजः । कश्चिद्भदं समास्थाय सुवृत्त्या वर्तयेत्सदा ॥१०१ एकाहिकं तु कुर्वीत मासिकं वाथ सञ्चयम् । पाण्मासिकं चाब्दिकं बा यज्ञार्थं च वने वसन् ॥१०२ त्यक्त्वा तदाश्विने मासि स्थानमन्यत्समाश्रयेत् । यथावदग्निहोत्रंतु समिदाज्यैस्तु पालयेत् ॥१०३ चान्द्र-कृच्छ्र-पराकाद्यैः पक्ष-मासोपवासकैः । विरागैरेकरागैश्च आश्रमस्थः क्षिपेद्बुधः ॥१०४ तिष्ठेन्नावतिकस्तत्र स्वप्यादधस्तथा निशि । अतन्द्रितो भवेनित्थं वासरं प्रपनयेन ॥१०५