SearchBrowseAboutContactDonate
Page Preview
Page 406
Loading...
Download File
Download File
Page Text
________________ ल्यायः] राजधर्मवर्णनम् । १४५ धाता विधाता निज कर्मयोगात् विधेस्त्वभीष्टं त्वनुभावभाव्यम् । देवासुराणां सह दैत्यकानां स ह्येव कर्ता च मनूद्भवानाम् ।।७५ दैवात् मघोनोऽपि सहस्रमणां देवाद्धिमांशोः क्षयरोगिताऽभूत् । दैवात्पयोधेर्लवणोदकत्वं देवाद्भवेच्चित्रतरा च वृष्टिः ।।७६ यदप्यमुष्मान्न परोस्ति दैवात् कुर्यात्तथापीह नरो नृकारम् । उद्दीपयेत्कर्मकरो नृकारादुद्दीपितं कर्म करोति लक्ष्मीः ॥७७ . देवेन केचित्प्रसभेन केचित्केचिन्नृकारेण नरस्य चार्थाः । सिध्यन्ति यत्नेन विधीयमानास्तेषां प्रधानं नरकारमाहुः ।।७८ स्वामिः प्रधानं नय-दुर्ग-कोशान् दण्डं च मित्राणि च नीतिविज्ञाः । अङ्गानि राज्यस्य वदन्ति सप्त सप्ताङ्गपूर्वो नृपतिरामुक्॥७६ दुवृत्त-सद्वृत्तनरेषु दण्डं राजा विधत्ते निपुणोऽर्थसिध्यै । दण्डस्य मत्वोर्जितवित्तसत्वं पुंसोऽर्थहीनस्य दमं तु हीनम् ।।८० अन्यायतो ये तु जनं नरेशाः सम्पीड्य वित्तानि हरन्ति लोभात् । तत्क्रोधवह्नौ परिदग्धदेहा गतायुषस्ते तु भवन्ति भूपाः ॥८१ दण्डो महान् मध्यमकाधमस्तु मानं तु तेषां त्रसरेणुकादि । सोशीतिसाहस्रपणो महान् स्यादर्धाद्धको तस्य तदर्धको वा ॥८२ सार्थपादश्च हरश्च दण्डौ पात्यौ नृपेणेति वदन्ति सन्तः । पाण्यादिपच्छेदन-मारणं च निर्वासनं राष्ट्रत एव सद्यः ॥८३ ज्ञात्वापराधं मनुजस्य यस्तु देशं च कालं च वपुर्वयश्च । दंडयेषु दण्डं विदधाति भूभृत् साम्यं स बध्नाति पुरन्दरस्य ॥८४ यः शास्त्रदृष्टेन पथा नरेशो दण्डं विदध्याद्विधिवत्करांश्च । सोऽतीव कीति वितनोति गुर्वीमायुश्च दीर्घ दिवि देवभोगान् ८५
SR No.032668
Book TitleSmruti Sandarbh Part 02
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages696
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy