________________
ऽध्यायः] राजधर्मवर्णनम् ।
६४३ एष एव परो धर्मों नृपतेर्यद्रणार्जितम् । विप्रेभ्यो दीयते वित्तं प्रजाभ्यश्चाभयं तथा ॥५४ यदा तु वशतां याति स देशो न्यायतोऽर्जितः । तद्देशव्यवहारेण यथावत्परिपालयेत् ॥५५ रणार्जितेन वित्तेन राजा कुर्यान्मखान्द्विजान् । अर्चयेद्विधवद्राजा साधून् सम्मानयेदपि ॥५६ मातुलः श्वशुरो बन्धुरन्यो वापि हि यो जितः । अदण्ड्यः कोऽपि नास्त्येव राजनीतिविदो विदुः ।।५७ सुसहायमतिप्रौढं शूरं प्राज्ञानुरागदम् । सोत्साहं विजिगीषू च मत्वा राजा नियामयेत् ।।५८ मत्वा चार्थवतः सर्वान् युक्तानप्यर्थकृद्भवेत् । सार्थकांश्च नियुञ्जीत सर्वतोऽर्थमुपार्जयेत् ॥५६ सर्वाण्यपि च वित्तानि यतस्ततोऽपि राजनि । प्रविशंतीव तोयानि सर्वाण्यपि हि सागरे ॥६० नृपस्यापदि जातायां देवद्रव्याणि कोशवत् । आदाय रक्षेदात्मानं पुनस्तत्र च निःक्षिपेत् ॥६१ वित्तं वाधुषिकाणां तु कदयस्यापि यद्धनम् । पाषण्डि-गणिकावित्तं हरनाों न किल्विषी ॥६२ देव-ब्राह्मण-पाषण्डि-गणका-गणिकादयः। वणिग्वाधुषिकाः सर्वे स्वस्थ राजनि सुस्थिताः॥६३ यथा वह्निश्च गोमांसं दहन्नपि न पातकी। आददानस्तथा राजा धनमातों न किल्विषी ॥६४