________________
राजधर्मवर्णनम् । एते परस्य यत्लेन भेदनीयास्ततोऽपरे। यथा परो न जानाति तथा भेदं समाचरेत् ॥३२ परामात्य-प्रधानानां व्यलीकदूतशब्दितम् । उत्थापयेत्स्वसेनायाः स्याद्यथा चित्तभेदना ॥३३ परसैन्ये बहु गतान्विविधान् कुहकानपि । कारयेत् गरदानादि वह्निपाताननेकशः ॥३४ स्वसैन्ये गरदानादि नृपो यत्नेन रक्षयेत् । नियुज्य विज्ञः पुरुषानुक्तं सर्व निशामयेत् ॥३५ अन्तर्भारून बहिः शूरान् साग्निकान् ब्राह्मणोत्तमान् । मर्मज्ञान् कुलसम्पन्नान् बिभृयादात्मसन्निधौ ॥३६ प्रविशन् परदेशे च प्रजा स्वीकृत्य संविशेत् । उत्सार्य मार्गतो लोकान् दूरीकृत्य ब्रजेन्नृपः ॥३७ शस्यादि दाहयेत्सर्व यवसानि धनानि च । भिन्द्यात्सर्वनिपानानि प्राकारान्परिखास्तथा ॥३८ अपसृत्य समादाय भूमि साधारणां नृपः । गमयेत् वार्षिकान्मासानासाद्य स्वधरां नृपः ॥३६ न युद्धमाश्रयेत्प्राज्ञो न कुर्यात्स्वबलक्षयम् । साम्ना भेदेन दानेन त्रिभिरेव वशं नयेत् ।।४० वदन्ति सर्वे नीतिज्ञा दण्डस्याऽगतिका गतिः । तद्वजं वशमायाति तथा शत्रुस्तथा चरेत् ॥४१
आक्रान्ता दर्भसूच्योऽपि भिंधुद्वयोऽपि भूतलम् । नातो यतेत युद्धाय युद्धसिद्धिरसिद्धिवत् ॥४२