SearchBrowseAboutContactDonate
Page Preview
Page 401
Loading...
Download File
Download File
Page Text
________________ वृहत्पराशरस्मृतिः। द्विादशोसदा प्रियहिते युक्तः पूज्यो नाकेऽप्यसौ नृपः। सदा साधषु सन्मानं विपरीतेषु घातनम् ॥२१ दण्डं दम्भेषु कुर्वाणो राजा यज्ञफलं लभेत् । . वृद्धान् साधून् द्विजान मौलान् यो न सन्मानयेन्नृपः ।।२२ पीडां करोति चामीषां राजा शीघ्रं क्षयं ब्रजेत् । यस्तु सन्मानयेदेतान् देवान् विप्रांश्च पूजयेत् ॥२३ पराजयेत्सोप्यरीस्तान् दीर्घायुरपि जायते। पीड्यमानां प्रजां रक्षेत्कायस्थैश्चोरतस्करैः॥२४ धान्येक्षुतृणतोयैश्च सम्पन्नं परमण्डलम् । हीनवाहनपुंस्त्वं तु मत्वैतत्प्रविशेन्नृपः ।।२५ मासे सहसि यात्रार्थी कृतपुण्याहघोषवान् । ' विधिवद्यानकं कुर्याद्यद्व्यूहैरक्षयन् बलम् ॥२६ . यत्राचलसरोरक्षा वृक्षरक्षा तु यत्र च। वासं तत्रविधायैव रात्रौ रक्षेत्स्वकं बळम् ॥२७ चतुर्दिक्षु च सैन्यस्य निशि शूरान् धनुधरान् । स्वयं राजा नियुञ्जीत समीक्ष्य भूबलाबलम् ।।२८ राज्यस्य षड्गुणान् मत्वा सन्धिविग्रहयानकान् । आसनं संशयं द्वैधं सम्यक् ज्ञात्वा समाचरेत् ।।२६ निर्भेदं स्वबलं कुर्यानिहन्याद्भिन्नचेतनम् । दासीकर्मकरान् दासान् भिन्दतो रक्षयेन्नृपः ॥३० निकटस्थायिनो नित्यं जानन्ति चेष्टितं प्रभोः। तस्मात्ते यत्नतो रक्ष्या भेदमूलं यतस्त्वमी ॥३१
SR No.032668
Book TitleSmruti Sandarbh Part 02
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages696
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy