SearchBrowseAboutContactDonate
Page Preview
Page 400
Loading...
Download File
Download File
Page Text
________________ ऽध्यायः ] राजधर्मवर्णनम्। ६३६ शुचीन प्राज्ञान् स्वधर्मज्ञान् विप्रान् मुद्राकरान् हितान् । लेखकानपि कायस्थान लेख्यकृत्यविचक्षणान् ॥१० अमात्यान मन्त्रिणो दूतान् यथोदितपुरोहितान् । प्राड्विवाकान् समस्तान् वा हितांश्च रक्षकानपि ॥११ शूरानथ शुचीन् प्राज्ञान् परविश्वासकारिणः। . सर्वस्थानेषु चाध्यक्षान् सत्कृत्य वेदिनो परे ॥१२ महायत्नः कुमाराणामन्तःपुरस्य रक्षणे । वृद्धान् कञ्चुकिनो विप्रान् शुचीनाढ्यांश्च वीरकान् ॥१३ यथोदितानि दुर्गाणि कुर्यात्तेष्वपि रक्षणम् । उद्वाहमुदितं स्त्रीणां यौनसम्बन्धकारणात् ॥१४ सुगुपकृत्यविज्ञानमात्मरक्षा प्रयत्नतः । प्रातः सन्ध्यार्चनादूर्ध्व गूढ'वचनश्रुतिः ॥१५ यथोक्तकार्ये राज्ये च नित्यं कुर्यात्परीक्षणम् । कोशेभाश्वरथादीनां हेतीनां वर्मणामपि ॥१६ ... कुर्यादालोकनं नित्यमनालस्यो महीपतिः । अमात्य मन्त्रि-योद्धृणां सम्मानं नित्यशोऽपि च ॥१७ देवार्चनं सदा होमः शान्तिश्च वृद्धसेवनम् । यज्ञो दानं तथोत्पातसमये शान्तयोऽपि च ॥१८ वर्जनं विषयासक्तभूमिदानं सशासनम् । प्राणिवर्जितदेशे च नीतिज्ञो मन्त्रकृद्भवेत् ॥१६ मित्यमुत्साहयुक्तश्च विजिगीषुरुदायुधः। सदालङ्कारयुक्तश्च सदैव प्रियभाषकः ॥२०
SR No.032668
Book TitleSmruti Sandarbh Part 02
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages696
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy