SearchBrowseAboutContactDonate
Page Preview
Page 399
Loading...
Download File
Download File
Page Text
________________ ६३८ वृहत्पराशरस्मृतिः। [द्वादशो द्वादशोऽध्यायः। अथ राजधर्मवर्णनम् । अथातो नृपतेधर्म वक्ष्यामि हितकाम्यया । पराशरात् श्रुतं विप्रा वक्ष्यमाणं निबोधत ॥१ भूभृद्भूमौ परो देवः पूज्योऽसौ परदेववत् । स विधातापि सर्वस्य रक्षिता शासिता च सः॥२ इन्द्रा-मि-यम-वित्तशा-ऽनलेश-मातरिश्वनः । शीतांशुस्तीव्रभासश्च ब्रह्मादयोऽसृजन्नृपम् ॥३ नृपो वेधा नृपः शम्भुर्तृ पोको विष्टरश्रवाः। दाता हर्ता नृपः कर्ता नृणां कर्मानुसारतः ।।४ नामृक्षद्यदि राजानं नापि दण्डं व्यधास्यत । नामस्यतो यदा चैषा का भयिष्यजगत्स्थितिः ! ॥५ नाग्रहीष्यन् पुरोडाशान् मनुष्य-पितृ-देवताः । नाभविष्यत् श्व-काकानां भागधेयं हुतं हविः ॥६ निर्गुणोऽपि यथा स्त्रीणां सदा पूज्यः पतिर्भवेत् । तथा राजापि लोकानां पूज्यः स्याद्विगुणोऽपिसन् ।।७ स्वकर्मस्थान्नृपो लोकान् पिता पुत्रानिवौरसान् । शिक्षयेत् धर्मविदण्डैरधर्मकारिणो जनान् ॥८ नरान् दण्डधृतः कुर्यात् धर्मज्ञानार्थसाधकान् । समर्थानश्वपत्यादीन्शूरान् स्वामिहितोद्यताम् ।।
SR No.032668
Book TitleSmruti Sandarbh Part 02
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages696
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy