SearchBrowseAboutContactDonate
Page Preview
Page 383
Loading...
Download File
Download File
Page Text
________________ ६२२ .. वृहत्पराशरस्मृतिः। एकादशोअद्यानुवाके प्रथमा बृहती जगती तथा । अनुष्टुप् च तृतीयायां द्वयोनिष्टप् स्मृता द्विज ॥१८७ अपरासु तथानुष्टुप् अनुवाकद्वयं स्मृतम् । रुद्रः सर्वासु दैवत्यं विनियोगो यथोचितः ॥१८८ यजाग्रतादिषट्के च शिवसंकल्पमात्रकम् । दस्तु देवता षट्सु विनियोगो जपादिषु ॥१८६ सहस्रशीर्षा इत्यादि द्विगुगाष्टसु देवता । पुरुषो यो जगद्वीजमृषिर्नारायणः स्मृतः ।।१६० छन्दः सर्वासु वाऽनुष्टप् विनियोगो जपादिषु । अद्भ्यः सम्भूत इत्यादौ उत्तरनारायणस्मृषिः ॥१६१ आशु शिशान इत्यादिरप्रतिरथ उच्यते । पूर्वानुवाक्ये दैवत्यं त्रिष्टभ् छंदं प्रकीर्तितम् ।।१६२ एतन्नाम्ना मुनिस्तत्र देवता अमरेश्वरः । आशुः शिशान इत्यादिरप्रतिरथ उच्यते। त्रिष्टुभ् छन्दो जपादौ च विनियोगो यथोचितम् ॥१६३ ध्यम्बकमिति चैवात्र वसिष्ठस्याषमुच्यते । देवत्योमापतियत्र छन्दनिष्टुभ् प्रकीर्तित ॥१६४ विभ्राट् बृहच्च इत्यादौ सूर्यो दैवतमुच्यते । एतत्सञ्चिल्य सकलं द्विजाग्यो रुद्रजाप्यकृत् ॥१६५ यद्यदारभते तत्तयथोक्तफलदं भवेत् । वेदाध्यायस्य दातृगां श्रद्धया द्रविणस्य च ॥१६६
SR No.032668
Book TitleSmruti Sandarbh Part 02
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages696
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy