________________
६१६
वृहत्पराशरस्मृतिः। [एकादशोसुत्रामादि दिशां पालान्प्राच्यादिषु स्मरेदथ । रौद्रीकरणमेतद्वै कृत्वा पापैः प्रमुच्यते ॥१२५ यक्ष-रक्षः-पिशाचाद्याः प्रेत-भूत-ग्रहादिकाः । दुष्टदेवत्य-शाकिन्यो रैवत्यो वृद्धकाश्च याः ॥१२६ सिंह-व्याघ्रादयोऽऽरण्या ये दुष्टश्वापदा द्विजाः । म्लेच्छा बन्धक-चोराद्या यमदूता वृकादयः॥१२७ रौद्रभूतमिमं सर्वे द्विजं पश्यन्ति वह्निवत् । दैदीप्यमानमर्चिभिदृष्टदिग्बन्धकारकम् ॥१२८ दह्यमाना दवीयांसःसप्तधामसु धामभिः । प्रणश्यन्ति हि ये दुष्टा द्विजास्ते रुद्ररूपिणः ॥१२६ पञ्चास्यं सौन्यमात्मानं सर्वाभरणभूषितम् । मृगलांच्छनमूर्धानं शुद्धस्फटिकसन्निभम् ॥१३० फणासहस्रविस्फूर्जदुरगेन्द्रोपवीतिनम् । सप्ताचिंवज्ज्वलद्भालं जटाजूटकिरीटिनम् ॥१३१ सहस्रकरवज्राजन् खट्वाङ्गाङ्गविभूषितम् । ब्रह्माण्डखण्डवक्त्रारं नृकपालकधारिणम् ॥१३२ दैदीप्यमानं चन्द्रार्कज्वलदग्नित्रिनेत्रिणम् । गैलोक्यधुतिकृद्भास्वत्स्कन्धकापालमालिनम् ॥१३३ दीप्तनक्षत्रमालावदनमालाधरं द्विजः। निःशेषवारिसम्पूर्ण कमण्डलुधरं त्वजम् ॥१३४ जगदाधिर्यकृन्नादं दण्ड-डमरुधारिणम् । केयूरबद्धनागेन्द्रमूर्द्ध मणिविराजितम् ॥१३५
mamimanimaterimina rani