________________
व्यायः ] रुद्रपूजाविधिवर्णनम् ।
मानोमहान्त इत्यूर्वोः एष ते रुद्र जानुनोः । अव रुद्रमितिह्येतजङ्घयोर्मन्त्रमुचरेत् ॥११७ सव्यं च पादयोय॑स्य वाम न्यस्योरुमध्यतः । अघोरं हृदि विन्यस्य मुखे तत्पुरुषं न्यसेत् । ईशानं मुर्ध्नि विन्यस्य हंसं नाम सदाशिवम् । हंसहंसेति यो ब्रूयात् हंसोनाम सदाशिवः । एवं न्यासविधिं कृत्वा ततः सम्पुटमाचरेत् । कवच मध्यवोचद्वै तदुपरि बिल्मिनेत्यपि । नेत्रं तु नीलग्रीवाय प्रमुश्च धन्वतोऽस्त्रकम् ।।११८ य एतावन्त एतेन विदधुर्दिप्रबंधनम् । ॐ मोमिति नमस्कारं ततो भगवते पुनः ॥११६ रुद्रायेति विधानज्ञो दशाक्षरं ततो न्यसेत् । प्रणवं विन्यसेन मूर्ध्नि नकारं नासिकान्तरे ॥१२० मोकारं तु ललाटे तु मकारं मुखमध्यतः। गकारं कण्ठदेशे तु वकारं हृदये न्यसेत् ॥१२१ । तेकारं दक्षिणे हस्ते रुकारं वामतो न्यसेत् । द्राकारं नाभिदेशे तु यकारं पादयोन्यसेत् ॥१२२ त्रातारमिंद्रं त्वन्नोऽग्ने सुगःपन्थामिति ह्यपि। तत्वायामि वदेहाने नियुद्भिरित्यपीरयेत् ॥१२३ वयं सोमं तमीशानमस्मे रुद्रा इति स्मरेत् । स्योना पृथिवीतिना ह्येतत् द्विजः कुर्वीत सम्पुटम् ॥१२४