SearchBrowseAboutContactDonate
Page Preview
Page 369
Loading...
Download File
Download File
Page Text
________________ ६०८ वृहत्पराशरस्मृतिः। [एकादशोशमी पापोपशान्त्यर्थ होतव्या मादगामिने । दीर्घायुर्धर्मकृदूर्वा होतव्या राहवे द्विज ॥४८ धर्मविद्यार्थद्दर्भः सहिन्हिसूनवे । दधिक्षीराऽज्यसंमिश्राः समिधः शुभवृद्धये ॥४६ प्रादेशमात्रकाः सर्वा अष्टावष्टोत्तरं शतम् । अष्टाविंशतिरेकैकं संख्यैषा प्रतिदैवतम् ।।५० वृद्धौ तु फलभूयस्त्वमुक्तादन्यत्तु राक्षसम् । नवभवनकं लेख्यं चतुरस्रं तु मण्डलम् ॥५१ ग्रहास्तत्र प्रतिष्ठाप्या वक्ष्यमाणक्रमेण तु। मध्ये तु भास्करः स्थाप्यः पूर्वदक्षिणतः शशी ॥५२ दक्षिगेन धरासूनुबुधः पूर्वोत्तरेण तु । उत्तरस्यां सुराचार्यः पूर्वस्यां भृगुनंदनः ।।५३ पश्चिमायां शनिः कुर्याद्राहुर्दक्षिणपश्चिमे । पश्चिमोत्तरतः केतुरिति स्थाप्या ग्रहाः क्रमात् ॥५४ पटे वा मण्डले लेख्या ईशान्यां दिशि पावकात् । ताम्रोऽर्फः स्फाटिकश्चन्द्रो रक्तचन्दनकोऽपरम् ॥५५ सोमसूनु-सुराचार्यो स्वर्णशोभौ प्रकीर्तितौ । राजतो भृगुपुत्रश्च काणश्च स शनैश्वरः ॥५६ राहुश्च सैसकः कार्यः कार्य. केतुश्च कात्यजः । सर्वानेतन्मयान्कृत्वा समभ्यर्च्य सदा गृहे ॥५७ लेखयेद्वर्णकैः स्वैः स्वैर्विधिवत्पि:केन वा ।। प्रहाणां साधिदेवानां प्रतिष्ठापनमन्त्रकान् ।।५८ -
SR No.032668
Book TitleSmruti Sandarbh Part 02
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages696
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy