________________
१०६
वृहत्पराशरस्मृतिः। [एकादशोगणेशमातहे बाले यत्किञ्चिन्मदभीप्सितम्। एकनाम्नैव तद्देवि देहि गौरि ! वरान् वरान् ॥२८ ततस्तु वाससी शुक्ले परिधायाऽहते शुभे । सितचन्दनलिप्ताङ्गः सितस्रग्भूषणान्वितः ।।२६ तानन्यांश्च द्विजान् सर्वान् भोजयेद्विविधाशनैः ।
वस्त्रयुग्मं गुरोर्दद्यात्तेषु तस्य वराशिषः ॥३० एतेन सम्पूज्य गणाधिनाथं विघ्नोपशान्त्यै जननी तथास्य । स्मातॊक्तसम्यग्विधिनास कामान्प्रप्नोति चान्यान्मनसा यदिच्छेत्।३१ सात्वा विधायार्चनमम्बिकायाः सम्पूज्य लोकान्सखिबन्धुमित्रान् । आचार्यवृद्धान्वनिताः कुमारीः प्रध्वस्तविघ्नः श्रियमेति गुर्वोम् ॥३२ स्मृत्युक्तमन्त्रैविधिवत्प्रयुक्तैनित्यं शिवानन्दनपूजनं च । कृतान्तरायाम्बिनिहत्य सर्वान् कुर्यादथातो ग्रहयागमेनम् ॥३३
इति विनायकशान्तिविधिवर्णनम् ।
॥ अथ ग्रहशान्तिविधिवर्णनम् ॥ मुनीनां व्यासमुख्यानां शक्तिसूनुः पुरोऽब्रवीत् । शुभाय ग्रहपूजाया वदतस्तन्निबोधत ॥३४ यद्वर्णा यत्सुता विद्वन् जाता देशेषु येषु च । तेषां तदधिदैवत्यं समिधो दक्षिणा च या ॥३५ यस्य यत्र च दिग्भागे मण्डलं स्याद्विवस्वतः । होमकर्मणि ये विप्रा या संख्या समिधामपि ॥३६