________________
HARITALI
६०२
वृहत्पराशरस्मृतिः। [दशमोजम्बू-निम्ब-कदम्बैश्च खजूरैर्नारिकेलकैः । बकुलैश्चम्पकह द्यैः पाटला-शोक-किंशुकैः ।।३७५ द्रुमैर्नानाविधैरन्यैः फल-पुष्पोपयोगिभिः । जाती-जपादिपुष्पैस्तु शोभिताश्च समन्ततः ॥३७६ प्रलोपयोगिनः सर्वे तथा पुष्योपयोगिनः। आरामेषु च कर्तव्याः पितृ-देवोपयोगदाः॥३७७ गाथामुदाहरन्त्यत्र तद्विदः कवयोऽपरे।
वृक्षरोपकलोकानां उक्ता या पुष्पवाटिकाः ।।३७८ अश्वत्थमेकं पिचुमन्दमेकं न्यग्रोधमकं दशचिंचिणीश्च । षट्चम्मकं तालशतत्रयं च पञ्चाप्रवृ:नरकं न पश्येत् ॥३७६ कपित्थ-विल्वामलकीत्रयं च पंचामवापी नरकं नयाति ॥३८० यावन्ति खादन्ति फलानि वृक्षाक्षुद्वह्निदग्धास्तनुभृद्णाद्याः । वर्षाणि तावन्ति वसन्ति नाके वृक्षकवापास्त्रिदशौवसेव्याः ॥३८१ पावन्ति पुष्पाणि महीरूहाणां दिवौकसां मूर्ध्नि धरातले वा । पतन्ति तावन्ति च वत्सराणां कल्पानि वृक्षैर्दिवमारुहन्ति ॥३८२ यत्कालपक्वैर्मधुरैरजस्रं शाखाच्युतः स्वादुफलैनंगाद्याः । सर्वाणि सत्वानि च तर्पयेयुत्तं श्राद्धदानेन च वृक्षनाथान् ॥३८३ उद्दिश्य विष्णु जगतामधीशं नारायण यः सुकृतं करोति । आनन्त्यमाप्नोति कृतं तु तस्मादनन्तरूपो भगवान्पुराणः ॥३८४ दानानि सर्वाण्यभिधाय विद्वन्निष्टं च पूर्त गृहमधिकर्म । कुर्वन्ति शान्ति मनुजाः शुभाय वक्ष्यामि तस्मादथ सर्वशान्तिम् ।।३८५