SearchBrowseAboutContactDonate
Page Preview
Page 362
Loading...
Download File
Download File
Page Text
________________ ६०१ । का- NAMATALIRAMMA R Kas ऽध्यायः ] कूपतडागादिकीर्तिमहत्त्ववर्णनम् । एवं यः सर्वदेवानां मन्दिरं कारयेन्नरः । स याति वैष्णवं लोकं प्राप्यं योगशतैः कृतैः ॥३६४ समाचरति यो भग्न सुधाभिधवलं यदि । कुरुते देवहम्यं च विशिष्टलेप-चित्रकैः।।३५ सम्मार्जयति यश्चापि यतो यश्चानुलेपयेत् । प्रदोपं तत्र यो दद्यात्स याति विष्णुलोकताम् ॥३६६ पूजयेद्विधिना यस्तु पञ्चोपचारसंयुतः । स विष्णुलोकमभ्येति यावदाभूतसम्प्लवम् ॥३६७ यावन्त्यश्चष्टकास्तत्र चिता देवस्य सद्मनि । तावन्यन्दसहस्राणि तस्कर्ता स्वर्गमाविशेत् ।।३६८ सन्निहत्य-तडागानि पुष्करिण्यश्च दीर्घिकाः । तथा कूपाश्च वाप्यश्च कर्तव्या गृहमेधिभिः ।।३६६ खातमात्रं प्रकर्तव्यमकाहिकमपि क्षितौ । यावत्पीत्वा जलं गौस्तु तृषार्ता वितृषा भवेत् ॥३७० पिबन्ति सर्वसत्वानि तृषार्तान्यम्भसामिह । वर्षाणि बिन्दुतुज्यानि तत्कर्ता दिवमावसेत् ॥३७१ उपकुर्वन्ति यावन्ति गण्डूषाणि क्रियासु च । कुर्वन्ति स्नान-शौचादि तयैवाचमनान्यपि ॥३७२ तावत्सङ्ख्यानि वर्षाणि लक्षाणि दिवि मोदते । अपां स्रष्टा वसेत्स्वर्गे सेव्यमानोऽप्सरोगगैः ॥३७३ आरामाश्चापि कर्तव्याः शुभवृक्षैः सुशोभिताः । अश्वत्थोदुम्बर-प्लक्ष-चूत-राजाद-नीवरैः ॥३७४
SR No.032668
Book TitleSmruti Sandarbh Part 02
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages696
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy