________________
८६६
ऽध्यायः ] मासपतिथिविशेषणदानमहत्ववर्णनम्।
श्रावणे शुक्लपक्षे तु द्वादश्यां प्रीयते हरिः। गोप्रदानेन विप्रेन्द्र वदन्त्येतन्मनीषिणः ।।३४३ पौष शुक्ल तथा वत्स द्वाद्गश्यां घृतधेनुकाम् । घृताः प्रीणनायालं प्रदद्यात्फलदायिनीम् ।।३४४ तथैव माघद्वादश्यां प्रदत्ता तिलगौर्द्विजाः । केशवं प्रीणयत्याशु सर्वान् कामान् प्रयच्छति ॥ ३४५ ज्येष्ठे मासि सिते पक्षे द्वादश्यां जलधेनुकाम् । दत्वा विप्राय विधिना प्रीणयत्यम्बुशायिनम् ॥३४६ यत्र वा तत्र वा काले यद्वा तद्वा प्रदीयते । विशेषार्थमिदं प्रोक्तं नान्यत्काले निषेधनम् ॥३४७ विष्णुमुदिश्य विप्रेभ्यो निःस्वेभ्यो यत्प्रदीयते । भवेत्तदक्षयं दानं मुत्तमत्वात्परैरिदम् ॥३४८ काले पागे तथा देशे धनं न्यायार्जितं तथा । यदत्तं ब्राह्मणश्रेष्ठे तदनन्तं प्रकीर्तितम् ३४६ चन्द्रे वा यदि वा सूर्ये दृष्टे राहो महामहे । अक्षय्यं कथितं सर्व तदप्यर्के विशिष्यते ॥३५० द्वादशीसु च शुक्लासु विशेषात् श्रवणेन च । यत्र यदीयते किञ्चित्तदनंतं प्रजायते ॥३५१ विशेषाद्वधयुक्तेषु पक्षान्त्येषु च सर्वदा । तृतीयासु च सर्वासु शुक्लासु च विशेषतः ॥३५२ वैशाख शुक्लपक्षे तु विशेषादपि मानवः । आषाढी कार्तिकी चैव फाल्गुनी तु विशेषतः ॥३५३