SearchBrowseAboutContactDonate
Page Preview
Page 359
Loading...
Download File
Download File
Page Text
________________ ८६८ [ दशमो वृहत्पराशरस्मृतिः। द्रव्याण्यन्यानि चादाय स्पृष्ठा वा ब्राह्मणः पठेत् । कन्यादाने तु न पठेत् द्रव्याणि तु पृथक् पृथक् ॥३३३ प्रतिग्रहाद्विजश्रेष्ठ तथैवान्तर्भवन्ति ते । द्रव्याणामथ सर्वेषां द्रव्यसंश्रयणान्नरः ॥३३४ वाचयेजलमादाय ॐकारेण प्रतिग्रहम् । प्रतिग्रहस्य यो धम्यं न जानाति द्विजो विधिम् । स द्रव्यस्तेयसंयुक्तो नरकं प्रतिपद्यते ॥३३५ अथापि वक्ष्यामि विवेर्विशेषान् वाजिप्रदाने च प्रतिग्रहे च । दातृ-ग्रहीत्रोरपि येन पुण्यं स्वर्गाय जायेत शृणुध्वमेतत् ॥३३६ गृहीत योऽश्वं विधिवद्विजेन्द्राः कुर्यादसौ पञ्चदिनानि पूर्वम् । पञ्चोपचारैरुत विष्णुपूनां कूष्माण्डमन्नौ त-दुग्धहोमम् ।।३३७ यग्राम इत्यादि मरुत्वतीयं सोङ्कारभूरादिभिरन्वितं च । प्रत्येकमष्टौ जुहुयाद्विजाग्यः सौर्येण मन्त्रेण च तद्वदुष्टौ ॥३३८ षष्ठ्या प्रयुक्तं त्रिशतं जुहोति कुर्याञ्च गायत्रिजपं सहस्रम् । पश्चात्स गृइन् तुरगं द्विजाग्यस्तथा स्वमात्मानमजं नयेत् ॥३३६ दाताऽपि चतद्वतमाविदध्याद्विजाग्यवत्प्राक्तनपापशुध्यै । द्वावप्यमू सूर्यजनं लभेते सर्वत्र पूज्यौ द्विज वृन्दमध्ये ॥३४० अश्वप्रतिग्रहविधिं च प्रतिप्रहं च जानाति योऽश्वस्य पुराणगाथाः । स एव धन्यः स च पूजनीयः इहैव लोके द्विज-देवमान्यः ॥३४१ विशेषपूज्यप्रतिपादनाय तिथौ प्रदत्तं द्विज यत्र यत्र । प्रागुक्तमेतत्युनरुच्यते यत्तच्छ यतामत्र हि कथ्यमानम् ॥३४२
SR No.032668
Book TitleSmruti Sandarbh Part 02
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages696
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy