SearchBrowseAboutContactDonate
Page Preview
Page 342
Loading...
Download File
Download File
Page Text
________________ ८८१ ऽध्यायः] हय गजदानविधिवर्णनम् । हयौ चैव शुभैर्वर्भूषितावत्यलकृतौ। तौ भूषणैरलड्कृत्य मुखयन्त्रसुशोभितौ ॥१५३ सपर्याणी कशायुक्तौ ग्रोवाभरणभूषितौ । शुभलक्षणसंयुक्तौ तरुणौ तत्र योजयेत् ।।१५४ रवि-सोमग्रहे दद्याच्छुभे वाऽन्यत्र पर्वणि । अयनयोजिाप्रथाय स प्राप्नोत्यकलोकताम् ।।१५५ वसेद्रविसमं तत्र सेव्यमानः स दैवतैः । एकं वापि हयं दत्वा सर्वालङ्कारभूषितम् ॥१५६ सुलक्षणं युवानं च सोऽश्विलोकमवाप्नुयात् । दद्यादश्वरथं यस्तु हेमरत्नविभूषितम् ।।१५७ दिव्यवनपरिच्छन्नं नेत्रपट्टादिभिः शुभैः । सौवर्णरधचन्द्रश्च राजतेर्वा विभूषितम् ॥१५८ शुभर्मुक्ताफलैरन्यैनीलवनादिभिस्तथा । गजौ सुलक्षणोपेतौ सुशीलौ नीरुजावपि ॥१५६ शुभदन्तौ सुरूपौ च हेमलङ्कारधारिणौ। दिव्यवस्त्रैः परिच्छन्नौ कर्णशंखावलम्विनौ ॥१६० पट्ट-नेत्रादिकक्षौ तौ विशिष्टमणिमण्डितौ। ईदृग् रथं च संयोज्य पताकाभिविभूषितम् ॥१६१ शोभितं पुष्पमालाभिः शङ्ख-दुन्दुभिनिःस्वनैः । चतुर्वेदाय विप्राय त्रिवेदाय तथा पुनः ।।१६२ शुचये च द्विवेदाय श्रोत्रियाय कृतेष्टये । अलङ्कृत्य समालाभिः परिधाग्य सुवाससो॥१६३ ५६
SR No.032668
Book TitleSmruti Sandarbh Part 02
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages696
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy