SearchBrowseAboutContactDonate
Page Preview
Page 341
Loading...
Download File
Download File
Page Text
________________ ८८० वृहत्पराशरस्मृतिः। [दशमोतव्रण बहिर्लोम प्राग्नीवं तु प्रसारयेत् । चतसृषु तथा दिक्षु सुवर्ण-रजतानि च ॥१४३ निधाय शक्स्या पात्राणि क्षीराद्यैः पूरितानि च । तस्य पश्चात्समिद्धाग्निं परिसंमुह्य तं पुनः ।।१४४ पर्युक्ष्य च परस्तीर्य महाव्याहृतिभिस्तथा । साज्यान हुत्वा तिलास्तत्र विप्राय प्रतिपादयेत् ॥१४५ नाभि स्पृशन्नदीतोयं मागं गृह्णाम्यहं त्विदम् । धीमान् दद्याद्विजेन्द्राय वाचयित्वा प्रतिग्रहम् ॥१४६ पश्चाद्वस्त्रादिकं दद्यादेषा प्रतिप्रहे स्थितिः । यमगीतामथो गाथामुदाहरन्ति तद्विदः। दातृणां सत्तमानां तु विशेषप्रतिपत्तये ॥१४७ . गो-भू-हिरण्यसंयुक्तं मार्गमेकं ददाति यः । स सर्वपाप कर्मापि सायुज्जं ब्रह्मणो व्रजेत् ॥१४८ प्रोक्तेन चैतेन मुनीश मार्ग दद्याद्विजेन्द्रे विधिना प्रयुक्तन् । पापानि हत्वा स पुरातनानि प्रयाति वेधोवपुषैव योगी॥१४६ सुखासनं च यो दद्याजवनाख्यमथोत्तमम् । देवयानैर्दिवं याति स्तूयमानः सुरासुरैः ॥१५० यो रथं हयसंयुक्तं हेमपुष्पैरलङ्कृतम् । कृतरज्जु च पट्टाद्यैर्नेत्रपट्टकृतैरपि ।।१५१ तत्सर्व स्थगितैर्वस्त्रैः पट्टिपट्टालकैः शुभैः । मुक्ताफलैस्तथानेकर्मणिभिश्चोपशोभितम् ॥१५२
SR No.032668
Book TitleSmruti Sandarbh Part 02
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages696
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy