SearchBrowseAboutContactDonate
Page Preview
Page 340
Loading...
Download File
Download File
Page Text
________________ ८७६ ऽग्यायः ] सर्वदानविधानवर्णनम् । ताम्रमाज्यभृतं पागं पश्चिमायां दिशि स्मृतम् । क्षौद्रपूर्ग तथा कांस्यं चतुर्दिक्षु क्रमेण तु ॥१३२ शक्त्या वापि च कर्तव्यं वित्तशाठ्यं विवर्जयेत् । दद्याद्वेदविदे चैव ब्राह्मणायाहिताग्नये ॥१३३ परिधाप्याऽहते वो अलङ्कृत्य च भूषणैः। चतस्रो गृष्टयः कार्या इत्यन्ये कवयो विदुः ॥१३४ वदन्ति मुनयो गाथां मार्गमाहात्म्यवेदिनः । नानाविधांश्च विद्वांसः पुराणार्थविदो विदुः ॥१३५ यस्तु कृष्णाजिनं दद्यात्सखुरं शृंगसंयुतम् । तिलैः प्रच्छाद्य वासोभिः सर्वरत्नरलङ्कृतम् ॥१३६ ससमुद्रगुहा तेन सशैल-वन-कानना । चतुरस्रा भवेदत्ता पथिवी नात्र संशयः ॥१३७ कृष्णाजिने तिलान् दत्वा हिरण्य-मधु-सर्पिषा । ददाति यस्तु विप्राय सर्व तरति दुष्कृतप् ॥१३८ यः कृष्णाजिनमास्तीर्य हेमरत्नयुतैस्तिलैः । वस्त्रावृतं सोपघासो विष्णोरायतने तथा ॥१३६ वैशाख्यां पूर्णिमायां वा कार्तिभ्यां वा समाहितः। दद्याद्विप्रे तमोयुक्ते सद्वत्ते च यतेन्द्रिये ॥१४० आहिताग्नौ ससन्ताने प्रदद्याद्भरिदक्षिणम् । यावन्यजिनलोमानि तिला वस्त्रस्य तन्वतः ॥१४१ तावन्त्यसहस्राणि दाता विष्णुपुरे वसेत् । विशेषमपरे युर्वियुवायनयोर्द्वयोः ॥१४२
SR No.032668
Book TitleSmruti Sandarbh Part 02
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages696
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy