________________
ऽध्यायः] सर्वदानविधिवर्णनम्।
मुक्ताफलशफा कार्या प्रवालकविषाणिका । पद्मरागाक्षियुग्मा च घृतपात्रस्तनान्विता ॥१११ . कर्पूरा-ऽगरुलालाटा शर्करारदना स्मृता । मियान्नमुखसंयुक्ता शंख,गांतरा तथा ॥११२ जात्यशुक्तिललाटा च द्राक्षादिरसना तथा । सुपद्मयुग्मपाश्र्वा सा क्षौमसास्नावती तथा ॥११३ इत्वंघिगुडजानुश्च पञ्चगव्यगुदा स्मृता। नारीकेलैश्च कर्तव्यो कर्णौ पृष्ठं च कांस्यकम् ॥११४ सत्तट्टसूत्रलायूला सप्तधान्यसमावृता । फल-पुष्पोपसम्पन्ना छत्रोपानसमन्विता ॥११५ सुवर्णधेनुमार्याय विप्राय प्रतिपादयेत् । अश्रमेधसहस्रस्य दत्वा फलमवाप्नुयात् ॥११६ कुलानां हि सहस्रं तु स्वर्ग नयत्यसंशयम् । किमन्यैर्बहुभिर्दानैरलं हेमगवाऽनया ॥११७ हेमधेनुप्रदानेन कृतकृत्यो हि वर्तते । हिरण्यगर्भो भगवान् प्रीयतामिति कीर्तयेत् ॥११८ उपवासी विशुद्धात्मा दत्वा सोम-रविग्रहे। दीयमानां च पश्यन्ति ये नरा हेमगामिमाम् ॥११६ पश्यमानां च शृण्वन्ति तेऽपि यान्ति त्रिविष्टपम् । यत्रास्ते लिखिता गेहे स्वर्णदानस्य संस्तुतिः। रक्षो भूत-पिशाचाद्यास्ततो नश्यन्ति सद्विजाः ॥१२०