SearchBrowseAboutContactDonate
Page Preview
Page 329
Loading...
Download File
Download File
Page Text
________________ ८६८ वृहत्पराशरस्मृतिः। [दशमोशोभनान् संभृतान् कुम्भान् पक्वान्नपरिपूरितान् । अपूपैर्मोदकाद्यैश्च दत्वा दिवि सुखं वसेत् ॥१८ मणिकं कलशान्धाऽपि यः पूरयति शक्तितः । सुशुभाद्भिर्द्विजौकस्तु संपूर्णाशो दिवं व्रजेत् ॥१६ द्विजान् यः पाययेत्तोयं अन्यानपि पिपासितान् । प्रपा तु कारयेग्रीष्मे देवलोकमवाप्नुयात् ॥२० यद्वातृणादिकं दद्याद्वर्षासु च प्रतिश्रयम् । पादाभ्यङ्गं तथैधांसि शीते प्रावरणानि च ॥२१ उपानत् पादुके चैव ददत्कामानवाप्नुयात् । सप्तधान्यसमायुक्तं सर्व स्नेहसमन्वितम् ।।२२ सर्वोपस्करसंयुक्तं सर्वालंकारभूषितम् । हिरण्य-गो-वृषा-श्वैश्च तूली-शय्योपधानकैः ॥२३ वरस्त्रीभूषणैर्युक्तं सकारयं ताम्रभाजनम् । कण्डण्यादिसमायुक्तं ददत् पात्राय मानवः ॥२४ पक्वेष्टकचितं कृत्वा सर्वलक्षणसंयुतम् । मृण्मयं वा तथा सद्यः कृत्वा चाश्ममयं तथा ॥२५ दत्वा स्थानमवाप्नोति प्राजापत्यमसंशयम् । प्राकारा यत्र सौवर्णा गृहाण्युच्चैस्तराणि च ॥२६ माणिक्य-गारुडैर्वत्र मौक्तिकैर्भूषितानि च । देवकन्यासहस्रेण स वृतो गीत-नृत्यकैः ॥२७ सेव्यमानोऽप्सरसङ्घः प्राजापतिसमं वसेत् । अनडाहौ च धूर्वाही बलवन्तौ सुलक्षणौ ॥२८
SR No.032668
Book TitleSmruti Sandarbh Part 02
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages696
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy