SearchBrowseAboutContactDonate
Page Preview
Page 328
Loading...
Download File
Download File
Page Text
________________ ८६७ . ऽध्यायः ] सर्वदान विधिवर्णनम्। सौरभेयीं द्विवक्त्रां च तिलधेनुमतः परम् । घृतधेनु पयोधेनु हेमधेनु सुविस्तरम् ।।७ कृष्णाजिनप्रदानं च वाजिस्यंदनमेव च । एकवाजिप्रदानं च तथा तत्य परिग्रहः ।।८ सुखासनानि यानानि हस्ति रथं तथा गजम् । एकहस्तिप्रदानं च कन्यादानफलं तथा ॥ भूमिदानफलं चैव तुलापुरुषमेव च । हेम-रूप्यप्रदानं च मणिकादिसमन्वितम् ॥१० अपु-सीसक-ताम्रादिसर्वधातुप्रदानवत् । नक्षत्र-तिथि-योगेषु यद्यत्तदानजं फलम् ॥११ विद्यादानफलं चैव प्राणदानं तथैव च । अभयादिकदानानि प्रतिग्रहे यथा विधिः ॥१२ इष्टा पूर्ती फलोपेतो सर्व विस्तरतो मया । शक्तिसूनोः श्रुतं पूर्व क्रमात्कथयतः शृणु ॥१३ गोहिरण्यादिदानानां सर्वेषामप्यनुत्तमम् । अन्नदानमपेक्षन्ते सर्वेऽपि हि दिवौकसः ॥१४ अन्नाथ मातरिश्वायमन्नार्थं च तथाऽनलः । अन्नार्थ सविता देवो बाति ज्वलति भासते ॥१५ भयकामः ससर्जेदं बिधिरप्यखिलं जगत् । अन्नात्परतरं तत्वं न भूतं न भविष्यति ॥१६ दद्यादहरहस्तस्मादन्नं विप्राय मानवः । शृतं वा यदि वा चामं स स्वर्गे सुख मेधते ॥१७
SR No.032668
Book TitleSmruti Sandarbh Part 02
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages696
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy