________________
८६६
वृहत्पराशरस्मृतिः। [दशमोवदन्ति दानं मुनयः प्रधानं कलौ युगे नान्यदिहास्ति किश्चित् । विशोधनं सर्वमिहापि पूज्यं वदामि तस्मादथ दानधर्मान् ॥४३
इति बृहत्पाराशरीये धर्मशास्त्रे सुवतप्रोक्तायां संहितायां ऐन्दवादिवतनिर्णयो नाम नवमोऽध्यायः॥४॥
दशमोऽध्यायः। ॥ अथ सर्वदानविधिवर्णनम् ॥ दानानि विधिना साधं जगौ यानि पराशरः। व्यासस्य तानि वक्ष्यामि श्रूयतां द्विजसत्तमाः॥१ दानेन प्राप्यते स्वर्गो दानेन सुखमश्नुते । इहामुत्र च दानेन पूज्यो भवति मानवः ॥२ न दानात् परमो धर्मत्रिषु लोकेषु विद्यते । तस्मादानं प्रदातव्यं यथाशक्त्या सदा नरैः ॥३ मुमुक्षवोऽपि योगीशा भिक्षादानोपजीविनः । अन्नं तोय-समायुक्तं पृथगेते तथैव च ॥४ तोयमन्नं च वाच्छन्ति किं पुनः सानुरागिणः । सर्वोपस्करसंयुक्तं गृहं च गृहमातृकम् ॥५ वृषादियुक्तं सीरं च वृपमेकं तथैव च। गृह्याग्निना प्रदानेन गोप्रदानं तथैव च ॥६