SearchBrowseAboutContactDonate
Page Preview
Page 327
Loading...
Download File
Download File
Page Text
________________ ८६६ वृहत्पराशरस्मृतिः। [दशमोवदन्ति दानं मुनयः प्रधानं कलौ युगे नान्यदिहास्ति किश्चित् । विशोधनं सर्वमिहापि पूज्यं वदामि तस्मादथ दानधर्मान् ॥४३ इति बृहत्पाराशरीये धर्मशास्त्रे सुवतप्रोक्तायां संहितायां ऐन्दवादिवतनिर्णयो नाम नवमोऽध्यायः॥४॥ दशमोऽध्यायः। ॥ अथ सर्वदानविधिवर्णनम् ॥ दानानि विधिना साधं जगौ यानि पराशरः। व्यासस्य तानि वक्ष्यामि श्रूयतां द्विजसत्तमाः॥१ दानेन प्राप्यते स्वर्गो दानेन सुखमश्नुते । इहामुत्र च दानेन पूज्यो भवति मानवः ॥२ न दानात् परमो धर्मत्रिषु लोकेषु विद्यते । तस्मादानं प्रदातव्यं यथाशक्त्या सदा नरैः ॥३ मुमुक्षवोऽपि योगीशा भिक्षादानोपजीविनः । अन्नं तोय-समायुक्तं पृथगेते तथैव च ॥४ तोयमन्नं च वाच्छन्ति किं पुनः सानुरागिणः । सर्वोपस्करसंयुक्तं गृहं च गृहमातृकम् ॥५ वृषादियुक्तं सीरं च वृपमेकं तथैव च। गृह्याग्निना प्रदानेन गोप्रदानं तथैव च ॥६
SR No.032668
Book TitleSmruti Sandarbh Part 02
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages696
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy